2022-02-27

माघः-11-26 , धनुः-पूर्वाषाढा🌛🌌 , कुम्भः-शतभिषक्-11-15🌞🌌 , तपस्यः-12-09🌞🪐 , भानुः

  • Indian civil date: 1943-12-08, Islamic: 1443-07-25 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►08:13; कृष्ण-द्वादशी►29:43*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वाषाढा►08:47; उत्तराषाढा► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — व्यतीपातः►17:35; वरीयान्►
  • २|🌛-🌞|करणम् — बालवः►08:13; कौलवः►18:58; तैतिलः►29:43*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - गुरुः (-4.98° → -4.22°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (43.79° → 44.05°), बुधः (24.43° → 24.09°), शुक्रः (44.37° → 44.59°), शनैश्चरः (19.84° → 20.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:40-12:32🌞️-18:24🌇
  • 🌛चन्द्रास्तमयः—15:16; चन्द्रोदयः—04:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:40-08:08; साङ्गवः—09:36-11:04; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:24-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:40-07:27; प्रातः-मु॰2—07:27-08:14; साङ्गवः-मु॰2—09:48-10:35; पूर्वाह्णः-मु॰2—12:09-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:24
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:02-05:51; मध्यरात्रिः—23:18-01:45

  • राहुकालः—16:56-18:24; यमघण्टः—12:32-14:00; गुलिककालः—15:28-16:56

  • शूलम्—प्रतीची (►11:22); परिहारः–गुडम्

उत्सवाः

  • आज़ाद-चन्द्रशेखरो मृतः #९१, काञ्ची ७० जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती जयन्ती #५४, गोध्रा-ज्वालनम् #२०, त्रिस्पर्शा-महाद्वादशी, वैष्णव-विजया-एकादशी, व्यतीपात-श्राद्धम्, स्मार्त-विजया-एकादशी (सन्न्यस्त), हरिवासरः

आज़ाद-चन्द्रशेखरो मृतः #९१

Event occured on 1931-02-27 (gregorian).

chandrashekhara AzAd, cornered by british police in prayAga (being ratted out by vIrabhadra tivArI), shot himself with his last bullet. He was commander in chief “Balraj” of Hindustan Socialist Republic Army, which included revolutionaries such as Ashfaqullah Khan and his mentor rAm prasAd bismil.

Details

गोध्रा-ज्वालनम् #२०

Event occured on 2002-02-27 (gregorian).

A roughly 1k+ strong Muslim mob burnt 59 Hindu pilgrims alive in Godhra, GJ. Maulvi Husain Haji Ibrahim Umarji, the alleged mastermind, was acquitted due to lack of evidence - though they managed to convict around 31 people; and the courts termed it a well planned attack. Riots followed, resulting in 1k-2k deaths (~ 75% muslim).

Details

हरिवासरः

  • →13:35

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details

काञ्ची ७० जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती जयन्ती #५४

Observed on Uttarāṣāḍhā nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5069 (Kali era).

Details

स्मार्त-विजया-एकादशी (सन्न्यस्त)

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

त्रिस्पर्शा-महाद्वादशी

Dvadashi tithi, which starts after sunrise on a day and ends before sunrise on the next.

Details

वैष्णव-विजया-एकादशी

The Krishna-paksha Ekadashi of māgha month is known as vijayā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details