2022-03-01

माघः-11-29 , मकरः-श्रविष्ठा🌛🌌 , कुम्भः-शतभिषक्-11-17🌞🌌 , तपस्यः-12-11🌞🪐 , मङ्गलः

  • Indian civil date: 1943-12-10, Islamic: 1443-07-27 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►25:00*; अमावास्या►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►27:46*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — परिघः►11:14; शिवः►
  • २|🌛-🌞|करणम् — विष्टिः►14:06; शकुनिः►25:00*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-3.46° → -2.69°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (23.73° → 23.34°), शनैश्चरः (21.61° → 22.50°), मङ्गलः (44.31° → 44.57°), शुक्रः (44.79° → 44.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:39-12:32🌞️-18:25🌇
  • 🌛चन्द्रास्तमयः—17:17; चन्द्रोदयः—06:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:39-08:07; साङ्गवः—09:35-11:03; मध्याह्नः—12:32-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:39-07:26; प्रातः-मु॰2—07:26-08:13; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:37; सायाह्नः-मु॰3—17:37-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:01-05:50; मध्यरात्रिः—23:18-01:45

  • राहुकालः—15:28-16:56; यमघण्टः—09:35-11:03; गुलिककालः—12:32-14:00

  • शूलम्—उदीची (►11:21); परिहारः–क्षीरम्

उत्सवाः

  • कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यम-तर्पणम्, पञ्च-पर्व-पूजा (चतुर्दशी), महाशिवरात्रिः, माघ-यम-तर्पणम्, माचि-चॆव्वाय्, मासशिवरात्रिः, शिवराजो जातः #३९२

कृष्णाङ्गारक-चतुर्दशी-पुण्यकालः/यम-तर्पणम्

kr̥ṣṇa chaturdaśī tithi on a Tuesday is very sacred. Perform tarpaṇam to Yama Dharmaraja. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

१. यमं तर्पयामि। (त्रिः) २. धर्मराजं तर्पयामि। ३. मृत्युं तर्पयामि। ४. अन्तकं तर्पयामि। ५. वैवस्वतं तर्पयामि। ६. कालं तर्पयामि। ७. सर्वभूतक्षयं तर्पयामि। ८. औदुम्बरं तर्पयामि। ९. दध्नं तर्पयामि। १०. नीलं तर्पयामि। ११. परमेष्ठिनं तर्पयामि। १२. वृकोदरं तर्पयामि। १३. चित्रं तर्पयामि। १४. चित्रगुप्तं तर्पयामि।

Perform Japa of the following names— यमो निहन्ता पितृधर्मराजो वैवस्वतो दण्डधरश्च कालः। प्रेताधिपो दत्तकृतानुसारी कृतान्तः (एतद् दशकृज्जपन्ति)॥

Perform namaskāraḥ— नीलपर्वतसङ्काशो रुद्रकोपसमुद्भवः। कालो दण्डधरो देवो वैवस्वत नमोऽस्तु ते॥

दीपोत्सवचतुर्दश्यां कार्यं तु यमतर्पणम्।
कृष्णाङ्गारचतुर्दश्याम् अपि कार्यं सदैव वा॥
कृष्णपक्षे चतुर्दश्याम् अङ्गारकदिनं यदा।
तदा स्नात्वा शुभे तोये कुर्वीत यमतर्पणम्॥

Details

माचि-चॆव्वाय्

Do upavāsam (at least do not take salt) and pray to Lord Shiva (Vaidyanatha Swami).

Details

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

महाशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of Māghaḥ (lunar) month (Niśīthaḥ/paraviddha).

All related events e.g. kAmadahanam

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

शिवराजो जातः #३९२

Event occured on 1630-03-01 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day was born the great rAjan shivAjI (It was phAlguna k3), about whom bhUShaNa wrote “चारौ वर्ण धर्म छोडि
कलमा नेवाज पढि
सिवाजी न होतो तौ
सुनति होत सबकी” 🙏🙏

Source of the date are two close contemporary sources: jedhe shekavali and shivabharat.

Details

माघ-यम-तर्पणम्

Observed on Kr̥ṣṇa-Caturdaśī tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/paraviddha).

Perform tarpaṇam to Yama Dharmaraja. एकैकेन तिलैर्मिश्रान् दद्यात् त्रींस्त्रीन् जलाञ्जलीन्। संवत्सरकृतं पापं तत्क्षणादेव नश्यति॥ कृष्णपक्षे चतुर्दश्यां यां काञ्चित् सरितं प्रति। यमुनायां विशेषेण नियतस्तर्पयेद् यमम्॥ यत्र क्वचन नद्यां हि स्नात्वा कृष्णचतुर्दशीम्। सन्तर्प्य धर्मराजं तु मुच्यते सर्वकिल्बिषैः॥ दक्षिणभिमुखो भूत्वा तिलैः सव्यं समाहितः। देवतीर्थेन देवत्वात् तिलैः प्रेताधिपो यतः॥

१. यमं तर्पयामि। (त्रिः) २. धर्मराजं तर्पयामि। ३. मृत्युं तर्पयामि। ४. अन्तकं तर्पयामि। ५. वैवस्वतं तर्पयामि। ६. कालं तर्पयामि। ७. सर्वभूतक्षयं तर्पयामि। ८. औदुम्बरं तर्पयामि। ९. दध्नं तर्पयामि। १०. नीलं तर्पयामि। ११. परमेष्ठिनं तर्पयामि। १२. वृकोदरं तर्पयामि। १३. चित्रं तर्पयामि। १४. चित्रगुप्तं तर्पयामि।

माघकृष्णचतुर्दश्यां यमतर्पणमीरितम्॥
अनर्काभ्युदिते काले स्नात्वा सन्तर्पयेद्यमम्।
द्विसप्तनामभिः प्रोक्तैः सर्वपापविमुक्तये॥
तिलदर्भाम्बुभिः कार्यं तर्पणं द्विजभोजनम्।

Details

  • References
    • Naradiya Puranam, Adhyaaya 123
  • Edit config file
  • Tags: CommonFestivals