2022-03-02

माघः-11-30 , कुम्भः-शतभिषक्🌛🌌 , कुम्भः-शतभिषक्-11-18🌞🌌 , तपस्यः-12-12🌞🪐 , बुधः

  • Indian civil date: 1943-12-11, Islamic: 1443-07-28 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः माघः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►23:04; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — शतभिषक्►26:36*; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शिवः►08:17; सिद्धः►29:39*; साध्यः►
  • २|🌛-🌞|करणम् — चतुष्पात्►11:59; नाग►23:04; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-2.69° → -1.93°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (44.99° → 45.17°), शनैश्चरः (22.50° → 23.39°), मङ्गलः (44.57° → 44.83°), बुधः (23.34° → 22.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:31🌞️-18:25🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:06; साङ्गवः—09:35-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:47-10:34; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:50-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—12:31-14:00; यमघण्टः—08:06-09:35; गुलिककालः—11:03-12:31

  • शूलम्—उदीची (►12:55); परिहारः–क्षीरम्

उत्सवाः

  • कलियुगादिः, कॊच्चॆङ्गट् चोऴ नायऩार् (५९) गुरुपूजै, नोयाखलि-शान्तौ गान्धि-प्रयत्न-वैफल्यम् #७५, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, पुरन्दरदास-आराधना #४५८, माघ-स्नानपूर्तिः, सर्व-माघ-अमावास्या (अलभ्यम्–माघ-शतभिषक्)

कलियुगादिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Perform samudrasnānam and śrāddham.

Details

कॊच्चॆङ्गट् चोऴ नायऩार् (५९) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

माघ-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

देवैस्तेजः परिक्षिप्तं माघमासे स्वकं जले।
तस्माज्जलं माघमासे पावनं हि विशेषतः॥
—नारदमहापुराणे उत्तरार्धे ३१.१०
तन्नास्ति पातकं यत्तु माघस्नानं न शोधयेत्।
अग्निप्रवेशादधिकं माघोषस्येव मज्जनम्॥
—नारदमहापुराणे उत्तरार्धे ३१.१६
पावका इव दीप्यन्ते माघस्नानैर्नरोत्तमाः।
विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चन्द्रमाः॥
—पाद्मे महापुराणे उत्तरखण्डे १२६.३२
एकविंशकुलैः सार्द्धं भोगान् भुक्त्वा यथेप्सितान्।
माघमास्युषसि स्नात्वा विष्णुलोकं स गच्छति॥
—श्रीभविष्यमहापुराणे उत्तरपर्वणि १२२.३४
कावेरी तुङ्गभद्रा च यास्तथान्याः समुद्रगाः।
तासु स्नायी नरो याति स्वर्गलोकं विकल्मषः॥
—नारदमहापुराणे उत्तरार्धे ६३.३०

तपस्यर्कोदये नद्यां स्नात्वाऽहं विधिपूर्वकम्।
माधवाय ददामीदम् अर्घ्यं धर्मार्थ-सिद्धिदम्॥
माधवाय नमः इदमर्घ्यम्। माधवाय नमः इदमर्घ्यम्। माधवाय नमः इदमर्घ्यम्।

सवित्रे प्रसवित्रे च परं धाम्ने नमोऽस्तु ते।
त्वत्तेजसा परिभ्रष्टं पापं यातु सहस्रधा॥
सवित्रे नमः इदमर्घ्यम्। सवित्रे नमः इदमर्घ्यम्। सवित्रे नमः इदमर्घ्यम्।

यदनेकजनुर्जन्यं यज्ज्ञानाज्ञानतः कृतम्।
त्वत्तेजसा हतं चास्तु तत्तु पापं सहस्रधा॥
सवित्रे नमः इदमर्घ्यम्। सवित्रे नमः इदमर्घ्यम्। सवित्रे नमः इदमर्घ्यम्।

दिवाकर जगन्नाथ प्रभाकर नमोस्तु ते।
परिपूर्णं कुरुष्वेदं माघस्नानं महाव्रतम्॥

Details

नोयाखलि-शान्तौ गान्धि-प्रयत्न-वैफल्यम् #७५

Event occured on 1947-03-02 (gregorian).

On this day, ‘mahAtmA’ MK Gandhi gave up and ended his Noakhali peace mission halfway and left for Bihar.

Context

On 18 October, Dr. Bidhan Chandra Roy personally communicated with Gandhi, appraising him of the massacre of Hindus in Noakhali and the plight of the Hindu women. At the evening prayer event, he mentioned this, and decided to visit Noakhali. Gandhi started for Noakhali on 6 November and reached Chaumuhani the next day. In the next seven weeks, he covered 116 miles and visited 47 villages. He organized prayer meetings, met local Muslim leaders, and tried to win their confidence. Still, stray incidents of violence and murder continued.

Gandhi’s stay in Noakhali was resented by the Muslim leadership. On 12 February 1947, while addressing a rally at Comilla, A. K. Fazlul Huq said that Gandhi’s presence in Noakhali had harmed Islam enormously. Towards the end of February 1947, it became vulgar. Gandhi’s route was deliberately dirtied every day and Muslims began to boycott his meetings. Gandhi discontinued his mission halfway and started for Bihar on 2 March 1947 at the request of the Muslim League leaders of Bengal. On 7 April, more than a month after leaving Noakhali, Gandhi received telegrams from Congress Party workers in Noakhali, describing attempts to burn Hindus alive. He responded that the situation in Noakhali required that the Hindus should either leave or perish.

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

पुरन्दरदास-आराधना #४५८

Observed on Amāvāsyā tithi of Māghaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4665 (Kali era).

मन्मनोभीष्टवरदं सर्वाभीष्टफलप्रदम्।
पुरन्दरगुरुं वन्दे दासश्रेष्ठं दयानिधिम्॥

Details

सर्व-माघ-अमावास्या (अलभ्यम्–माघ-शतभिषक्)

amāvāsyā of māgha month.

Details

It is said in the Vishnu Puranam, that if the Amavaysa of Magha month coincides with falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

माघासिते पञ्चदशी कदाचिदुपैति योगं यदि वारुणेन।
ऋक्षेण कालः स वरः पितॄणां नह्यल्पपुण्यैर्नृप लभ्यतेऽसौ॥
गायन्ति केचित् पितरः कदा नु वर्षा मघा तृप्तिमवाप्य भूयः।
माघासितान्ते शुभतीर्थतोयैर्यास्याम तृप्तिं तनयादिदत्तैः॥
काले धनिष्ठा यदि नाम तस्मिन् भवेत्तु भूपाल तदा पितृभ्यः।
दत्तं जलान्नं प्रददाति तृप्तिं वर्षायुतं तत्कुलजैर्मनुष्यैः॥

Details