2022-03-03

फाल्गुनः-12-01 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , कुम्भः-शतभिषक्-11-19🌞🌌 , तपस्यः-12-13🌞🪐 , गुरुः

  • Indian civil date: 1943-12-12, Islamic: 1443-07-29 Rajab, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►21:37; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►25:54*; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — शतभिषक्►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — साध्यः►27:25*; शुभः►
  • २|🌛-🌞|करणम् — किंस्तुघ्नः►10:16; बवः►21:37; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - गुरुः (-1.93° → -1.17°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (44.83° → 45.08°), शनैश्चरः (23.39° → 24.28°), शुक्रः (45.17° → 45.33°), बुधः (22.93° → 22.49°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:38-12:31🌞️-18:25🌇
  • 🌛चन्द्रोदयः—06:52; चन्द्रास्तमयः—19:08

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:38-08:06; साङ्गवः—09:34-11:03; मध्याह्नः—12:31-14:00; अपराह्णः—15:28-16:56; सायाह्नः—18:25-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:38-07:25; प्रातः-मु॰2—07:25-08:12; साङ्गवः-मु॰2—09:46-10:33; पूर्वाह्णः-मु॰2—12:08-12:55; अपराह्णः-मु॰2—14:29-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:25
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—05:00-05:49; मध्यरात्रिः—23:18-01:44

  • राहुकालः—14:00-15:28; यमघण्टः—06:38-08:06; गुलिककालः—09:34-11:03

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ६७ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #११५, चित्तोर-मन्दिर-नाशः #३४२, दर्श-स्थालीपाकः, दर्शेष्टिः, पयोव्रत-आरम्भः, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

पयोव्रत-आरम्भः

Observed on Śukla-Prathamā tithi of Phālgunaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

payōvratam observed by Aditi Devi begins today.

फाल्गुनस्यामले पक्षे द्वादशाहं पयोव्रतम्।
अर्चयेदरविन्दाक्षं भक्त्या परमयाऽऽन्वितः॥

Details

चित्तोर-मन्दिर-नाशः #३४२

Event occured on 1680-03-03 (gregorian). Julian date was converted to Gregorian in this reckoning.

On 22 February, the Emperor Aurangzeb, waging a war against udayapura, went to look at Chitor, and by his order the 63 temples of the place were destroyed.

Context

After the death of Maharaja Jaswant Singh of Jodhpur in the Kabul Subah, he tried to eliminate the Rathors of Marwar as a political power in Rajputana. But Maharana Raj Singh of Mewar, in line with the great traditions of his House, came out in open support of the Rathors.. This led to war with both Mewar and Marwar during which the temples built on the bank of Rana’s lake were destroyed by his orders.

Raj Singh opposed Aurangzeb multiple times, once to save the Kishangarh princess Charumati from the Mughals and once by denouncing the Jizya tax levied by Aurangzeb. Chatrapati Shivaji Maharaj had once taunted Aurangzeb by telling him to ask the Rana of Mewar who is the head of the Hindus for Jizya if he had the guts instead of terrorising unarmed citizens.

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

काञ्ची ६७ जगद्गुरु श्री-महादेवेन्द्र सरस्वती ५ आराधना #११५

Observed on Śukla-Prathamā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5008 (Kali era).

Preceptor by name Mahādevendra adorning Pīṭha attained siddhi on the first day (pratipat) of bright fortnight of Phālguna month in the year Parābhava. The name of this preceptor before initiation was Lakṣminārāyaṇa. His father was well-known as Narasimhaśāstri. This preceptor was well-versed in Ṛgveda. His place of sidhi was Kalavai village in Śalivahana era 1830.

लक्ष्मीनरसिंहयुगलपुत्रो लक्ष्मीकान्तो गुरुवरसेवाम्।
एकां कृत्वा वटुरपि भिक्षुः काष्ठां प्राप्तो जननम् अतीताम्॥२१॥
त्रिविशलूर्‌ग्रामजातः शिष्यमात्रग्रजासुतः।
त्रैविष्टपैर्दुर्भजं सच्छिष्यतामात्रतोऽभजत्॥२२॥
कलवैनामके ग्रामे स्वगुरोरेव सन्निधौ।
आऽन्तं तस्यैव शुश्रूषां कृत्वा देहान्तम् आप्तवान्॥२३॥
गुरुर्महादेवेन्द्राख्यः सप्ताही सिद्धिम् आययौ।
पराभवे फाल्गुने तु शुक्लायां प्रतिपत्तिथौ॥२४॥
—पुण्यश्लोकमञ्जरी

Details

  • References
    • Punya Shloka Manjari
  • Edit config file
  • Tags: KanchiAradhanaDays CommonFestivals

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details