2022-03-10

फाल्गुनः-12-08 , वृषभः-रोहिणी🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-26🌞🌌 , तपस्यः-12-20🌞🪐 , गुरुः

  • Indian civil date: 1943-12-19, Islamic: 1443-08-06 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►29:34*; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — रोहिणी►11:28; मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — प्रीतिः►26:10*; आयुष्मान्►
  • २|🌛-🌞|करणम् — विष्टिः►16:15; बवः►29:34*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - गुरुः (3.38° → 4.14°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.08° → 46.17°), शनैश्चरः (29.62° → 30.51°), मङ्गलः (46.61° → 46.86°), बुधः (19.47° → 18.89°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:33-12:30🌞️-18:26🌇
  • 🌛चन्द्रोदयः—11:52; चन्द्रास्तमयः—01:03*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:33-08:02; साङ्गवः—09:32-11:01; मध्याह्नः—12:30-13:59; अपराह्णः—15:28-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:33-07:21; प्रातः-मु॰2—07:21-08:08; साङ्गवः-मु॰2—09:43-10:31; पूर्वाह्णः-मु॰2—12:06-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:56-05:45; मध्यरात्रिः—23:17-01:42

  • राहुकालः—13:59-15:28; यमघण्टः—06:33-08:02; गुलिककालः—09:32-11:01

  • शूलम्—दक्षिणा (►14:28); परिहारः–तैलम्

उत्सवाः

  • कपाली भूतण् भूतकी, कपाल्यधिकार-नन्दी, पाल्खेड्-युद्धम् #२९४

कपाल्यधिकार-नन्दी

Details

कपाली भूतण् भूतकी

Details

पाल्खेड्-युद्धम् #२९४

Event occured on 1728-03-10 (gregorian). Julian date was converted to Gregorian in this reckoning.

bAjIrAv, rANOjI shiNDe and mahlarrAv holkar defeated the Nizam Asaf Jah I. The peshvA (rather than give open battle) moved swiftly and looted nizam’s ahmednagar area even as the nizAm was looting his lands. nizAm chased but could not keep up, while bAjI was always a step ahead thanks to his great spy network. Threatening ahmednagar, he drew the nizAm to a tight spot at pAlkheD with no supplies or access to water, cut off from artillery.

Details