2022-03-13

फाल्गुनः-12-10 , मिथुनम्-पुनर्वसुः🌛🌌 , कुम्भः-पूर्वप्रोष्ठपदा-11-29🌞🌌 , तपस्यः-12-23🌞🪐 , भानुः

  • Indian civil date: 1943-12-22, Islamic: 1443-08-09 Shaʿbān, 🌌🌞: सं- कुम्भः, तं- मासि, म- कुंभं, प- फग्गण, अ- फागुन
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-दशमी►10:22; शुक्ल-एकादशी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►20:04; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — माघः►

  • 🌛+🌞योगः — शोभनः►28:14*; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►10:22; वणिजः►23:18; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - गुरुः (5.65° → 6.41°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.68° → 17.04°), शनैश्चरः (32.29° → 33.18°), शुक्रः (46.31° → 46.37°), मङ्गलः (47.36° → 47.61°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:32-12:29🌞️-18:26🌇
  • 🌛चन्द्रोदयः—14:21; चन्द्रास्तमयः—03:26*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:32-08:01; साङ्गवः—09:30-10:59; मध्याह्नः—12:29-13:58; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:32-07:19; प्रातः-मु॰2—07:19-08:07; साङ्गवः-मु॰2—09:42-10:30; पूर्वाह्णः-मु॰2—12:05-12:53; अपराह्णः-मु॰2—14:28-15:16; सायाह्नः-मु॰2—16:51-17:38; सायाह्नः-मु॰3—17:38-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:55-05:43; मध्यरात्रिः—23:16-01:41

  • राहुकालः—16:57-18:26; यमघण्टः—12:29-13:58; गुलिककालः—15:27-16:57

  • शूलम्—प्रतीची (►11:17); परिहारः–गुडम्

उत्सवाः

  • उधमसिंहेन जल्लिअन्वाला-प्रतीकारः #८२, कपाली पल्लक्कु विऴा, कुलशेखर आऴ्वार् तिरुनक्षत्तिरम्, वेङ्कटाचले प्लवोत्सव-प्रारम्भः, फ़ड्नवीस्-नाना-मृत्युः #२२२

फ़ड्नवीस्-नाना-मृत्युः #२२२

Event occured on 1800-03-13 (gregorian).

nAnA Fadnavis, who loyally and effectively kept the marATha confrederacy together during the time of fratricide, died.

Details

कपाली पल्लक्कु विऴा

Details

कुलशेखर आऴ्वार् तिरुनक्षत्तिरम्

Observed on Punarvasuḥ nakshatra of Kumbhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

उधमसिंहेन जल्लिअन्वाला-प्रतीकारः #८२

Event occured on 1940-03-13 (gregorian).

Udham Singh shot and killed Michael O’Dwyer, Governor of the Punjab in 1919, for ordering the Jallianwala Bagh massacre (in which his brother and sister died).

Singh was immediately arrested and held in Brixton prison. There he staged a thirty-six day hunger strike, which resulted in him being forcibly fed through a tube; then tried and executed. He said: “I did not take the revolver to kill but just to protest. … I have seen people starving in India under British Imperialism. I done it, the pistol went off three or four times. I am not sorry for protesting. "

Details

वेङ्कटाचले प्लवोत्सव-प्रारम्भः

Details