2022-03-17

फाल्गुनः-12-14 , सिंहः-पूर्वफल्गुनी🌛🌌 , मीनः-पूर्वप्रोष्ठपदा-12-03🌞🌌 , तपस्यः-12-27🌞🪐 , गुरुः

  • Indian civil date: 1943-12-26, Islamic: 1443-08-13 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः - प्लवः
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122

  • 🪐🌞ऋतुमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-चतुर्दशी►13:30; पौर्णमासी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►24:32*; उत्तरफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — पूर्वप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शूलः►25:05*; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►13:30; विष्टिः►25:12*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - गुरुः (8.67° → 9.43°)
  • 🌞-🪐 अमूढग्रहाः - बुधः (15.02° → 14.30°), शुक्रः (46.50° → 46.52°), मङ्गलः (48.35° → 48.59°), शनैश्चरः (35.85° → 36.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:29-12:28🌞️-18:26🌇
  • 🌛चन्द्रोदयः—17:47; चन्द्रास्तमयः—06:17*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:29-07:59; साङ्गवः—09:28-10:58; मध्याह्नः—12:28-13:57; अपराह्णः—15:27-16:57; सायाह्नः—18:26-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:29-07:17; प्रातः-मु॰2—07:17-08:05; साङ्गवः-मु॰2—09:40-10:28; पूर्वाह्णः-मु॰2—12:04-12:52; अपराह्णः-मु॰2—14:27-15:15; सायाह्नः-मु॰2—16:51-17:39; सायाह्नः-मु॰3—17:39-18:26
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:53-05:41; मध्यरात्रिः—23:15-01:40

  • राहुकालः—13:57-15:27; यमघण्टः—06:29-07:59; गुलिककालः—09:28-10:58

  • शूलम्—दक्षिणा (►14:27); परिहारः–तैलम्

उत्सवाः

  • कऱ्पगाम्बाळ्–कपालीश्वरर् तिरुक्कल्याणम्, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, मन्वादिः-(रुद्रः-[१२]), महाफाल्गुनी-योगः, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वेङ्कटाचले प्लवोत्सव-समापनम्, सायन-व्यतीपातः, होलिका-पूर्णिमा

होलिका-पूर्णिमा

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Pradōṣaḥ/paraviddha).

Details

कऱ्पगाम्बाळ्–कपालीश्वरर् तिरुक्कल्याणम्

Observed on Paurṇamāsī tithi of Mīnaḥ (sidereal solar) month (Chandrōdayaḥ/paraviddha).

Details

महाफाल्गुनी-योगः

Full moon of Phaalguna maasa with Purvaphalguni Nakshatra on a Thursday. Shraaddham, Daanam or Upavaasam done on this day will beget manifold punya.

माससंज्ञेयदा ऋक्षे चन्द्रः सम्पूर्णमण्डलः।
गुरुणा यदि संयुक्तः सा तिथिर्महती स्मृता॥
पौर्णमास्यां चन्द्रः तन्मासनक्षत्रे चित्रादौ गुरुणा युक्तश्चेत् सा पौर्णमासी महाचैत्र्यादिसंज्ञेत्यर्थः।

महाचैत्र्यादिषु कृतं दानं श्राद्धमुपोषणम्।
अनन्तफलदं प्राहुर्मुनयोधर्मवेदिनः॥
—स्मृतिमुक्ताफले श्राद्धकाण्डे उत्तरभागे

Details

  • References
    • Smriti Muktaphalam Shraddha Kanda Uttarabhaga
  • Edit config file
  • Tags: RareDays Combinations

मन्वादिः-(रुद्रः-[१२])

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

सायन-व्यतीपातः

  • 22:20→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

वेङ्कटाचले प्लवोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Phālgunaḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

On the first day, Lord Rama with Sita and Lakshmana is offered worship and taken out for a celestial ride on the finely decked float in Swamy Pushkarini. On the second day, Lord Sri Krishna and Rukmini are offered puja and taken for pleasure ride on float. During the remaining three days beginning with Trayodasi and ending with Pournami, Sri Malayappa Swami along with Sridevi and Bhudevi are taken out for a ride in the temple tank. On the third day, there will be three rounds followed by five rounds and on the final day, the utsava murtis will be taken out for pleasure ride on the impressively decorated float for seven rounds.

Details