2022-03-27

फाल्गुनः-12-25 , मकरः-उत्तराषाढा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-13🌞🌌 , मधुः-01-07🌞🪐 , भानुः

  • Indian civil date: 1944-01-06, Islamic: 1443-08-23 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►18:04; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►13:30; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शिवः►20:12; सिद्धः►
  • २|🌛-🌞|करणम् — वणिजः►07:02; विष्टिः►18:04; बवः►29:08*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्

  • 🌞-🪐 मूढग्रहाः - बुधः (6.88° → 5.95°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.43° → 46.39°), शनैश्चरः (44.77° → 45.66°), गुरुः (16.21° → 16.96°), मङ्गलः (50.75° → 50.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:25🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—14:09; चन्द्रोदयः—03:13*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:53; साङ्गवः—09:24-10:54; मध्याह्नः—12:25-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:11; प्रातः-मु॰2—07:11-07:59; साङ्गवः-मु॰2—09:36-10:24; पूर्वाह्णः-मु॰2—12:01-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:47-05:35; मध्यरात्रिः—23:13-01:36

  • राहुकालः—16:56-18:27; यमघण्टः—12:25-13:55; गुलिककालः—15:26-16:56

  • शूलम्—प्रतीची (►11:12); परिहारः–गुडम्

उत्सवाः

  • देवी-पर्व-१२, रमना-काली-मन्दिर-नाशः #५१, होल्कर-मल्हररावो मृतः #२५६

देवी-पर्व-१२

Observed on Kr̥ṣṇa-Ēkādaśī tithi of Phālgunaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

होल्कर-मल्हररावो मृतः #२५६

Event occured on 1766-03-27 (gregorian).

malharrAv holkar dies

Details

रमना-काली-मन्दिर-नाशः #५१

Event occured on 1971-03-27 (gregorian).

Twenty days after Mujib’s speech at the Ramna Race Course, the Pakistan army attacked the temple and massacred all the Hindus there and in the vicinity of the temple. The Pakistani army had doused the temple with petrol and gunpowder and set it on fire. The priest of the Ramna Kali temple along with over hundred people and fifty cows were killed in the temple, and over another hundred were massacred in the adjacent Maa Anandamayi Ashram and the nearby houses. Dr. John E. Rohde from the United States Agency for International Development visited the area on 29 March. He had witnessed charred corpses of men, women and children who had been killed and burned.

Details