2022-03-28

फाल्गुनः-12-26 , मकरः-श्रवणः🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-14🌞🌌 , मधुः-01-08🌞🪐 , सोमः

  • Indian civil date: 1944-01-07, Islamic: 1443-08-24 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►16:15; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — श्रवणः►12:23; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सिद्धः►17:36; साध्यः►
  • २|🌛-🌞|करणम् — बालवः►16:15; कौलवः►27:25*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः

  • 🌞-🪐 मूढग्रहाः - बुधः (5.95° → 5.00°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (50.99° → 51.23°), शुक्रः (46.39° → 46.34°), शनैश्चरः (45.66° → 46.55°), गुरुः (16.96° → 17.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:22-12:24🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—15:08; चन्द्रोदयः—04:01*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:22-07:52; साङ्गवः—09:23-10:54; मध्याह्नः—12:24-13:55; अपराह्णः—15:26-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:22-07:10; प्रातः-मु॰2—07:10-07:58; साङ्गवः-मु॰2—09:35-10:23; पूर्वाह्णः-मु॰2—12:00-12:49; अपराह्णः-मु॰2—14:25-15:14; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:46-05:34; मध्यरात्रिः—23:13-01:35

  • राहुकालः—07:52-09:23; यमघण्टः—10:54-12:24; गुलिककालः—13:55-15:26

  • शूलम्—प्राची (►09:35); परिहारः–दधि

उत्सवाः

  • कपाली विडैयाऱ्ऱि निऱैवु, श्रवण-व्रतम्, सर्व-पापमोचनी-एकादशी, सोमश्रावणी-योगः

कपाली विडैयाऱ्ऱि निऱैवु

Details

सोमश्रावणी-योगः

  • →12:23

When Shravana nakshatra falls on a Monday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

सर्व-पापमोचनी-एकादशी

The Krishna-paksha Ekadashi of phālguna month is known as pāpamōchanī-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details