2022-03-31

फाल्गुनः-12-29 , मीनः-पूर्वप्रोष्ठपदा🌛🌌 , मीनः-उत्तरप्रोष्ठपदा-12-17🌞🌌 , मधुः-01-11🌞🪐 , गुरुः

  • Indian civil date: 1944-01-10, Islamic: 1443-08-27 Shaʿbān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- प्लवः, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — शिशिरऋतुः फाल्गुनः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►12:22; अमावास्या►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►10:29; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — उत्तरप्रोष्ठपदा►19:10; रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शुक्लः►11:05; ब्रह्म►
  • २|🌛-🌞|करणम् — शकुनिः►12:22; चतुष्पात्►24:04*; नाग►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः

  • 🌞-🪐 मूढग्रहाः - बुधः (3.03° → 2.01°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (46.23° → 46.17°), शनैश्चरः (48.34° → 49.24°), मङ्गलः (51.69° → 51.93°), गुरुः (19.22° → 19.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:20-12:23🌞️-18:27🌇
  • 🌛चन्द्रास्तमयः—17:50; चन्द्रोदयः—06:09*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:20-07:51; साङ्गवः—09:22-10:53; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:27-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:20-07:08; प्रातः-मु॰2—07:08-07:57; साङ्गवः-मु॰2—09:34-10:22; पूर्वाह्णः-मु॰2—11:59-12:48; अपराह्णः-मु॰2—14:25-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:27
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:45-05:32; मध्यरात्रिः—23:12-01:34

  • राहुकालः—13:54-15:25; यमघण्टः—06:20-07:51; गुलिककालः—09:22-10:53

  • शूलम्—दक्षिणा (►14:25); परिहारः–तैलम्

उत्सवाः

  • काञ्ची ६५ जगद्गुरु श्री-सुदर्शन महादेवेन्द्र सरस्वती आराधना #१३२, खिल्जि-बख्तीयार-सैन्य-नाशः #८१६, पञ्च-पर्व-पूजा (अमावास्या), पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, मन्वादिः-(रैवतः-[५]), सर्व-फाल्गुन-अमावास्या (अलभ्यम्–पुष्कला)

काञ्ची ६५ जगद्गुरु श्री-सुदर्शन महादेवेन्द्र सरस्वती आराधना #१३२

Observed on Amāvāsyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4991 (Kali era).

Preceptor Mahādevendra adorned the Pīṭha for thirty-nine years and attaind Siddhi on the new moon day in the month of Phālguṇa of the year Virodhi. This preceptor’s name before initiation was Mahāliṅgam. His parents were well-known as Lakṣmī and Śeṣādri. His place of siddhi was a village called Ilayāttaṅguḍi. Śalivahana era 1813.

मध्यार्जुनमहालिङ्गनामा हारीतगोत्रजः।
शेषाद्रिशास्त्रिणः सुब्बुलक्ष्म्यां पत्न्यां व्यजायत॥१६॥
उपषष्टे स्ववयसि विश्रमग्रामम् आगतः।
शिवालयान्तिके तत्र शैवं भावम् उपागमत्॥१७॥
पीठे महादेवेन्द्राख्यस्त्रिंशन्नव समाः स्थितः।
विरोधिफाल्गुनामायां गुरुः कैवल्यम् आस्थितः॥१८॥
—पुण्यश्लोकमञ्जरी परिशिष्टम्

Details

खिल्जि-बख्तीयार-सैन्य-नाशः #८१६

Event occured on 1206-03-31 (gregorian).

On this day, forces of the Assamese khen dynasty kAmarUpa king vishvasundara-deva aka pRthu utterly destroyed the army of the evil marauder Ikhtiyárud dín Muhammad Bakhtíyár Khiljí.

Kanaibadasibana or Kānāi Baraśi Bowā Rock Inscription of North Guwahati proclaims:

“śāke turaga-yugmeśe
madhu-māsa-trayodaśe
kāmarupaṁ samāgatya
turuṣkāḥ kṣayamāyayuḥ”

Context

Having utterly destroyed the world reknowned universities of nAlanda and vikramashIla (where the libraries are said to have burnt for days) besides massacring all Śramaṇas and Brāhmaṇas during his 1200 invasion, having razed navadvIpa in his 1203/04 invasion of sena-ruled vanga, bakhtIyAr was seized by the ambition of seizing Tibet (likely attracted by plunder, trade routes and horses - a valuable military resource).

Led on by a Mech convert named Ali, he with about 10k horses proceeded to cross a bridge in kAmarUpa. The kAmarUpa king sent him a message warning him about it being the wrong season (winter snow?) for attack and suggested that he wait till new year so the he would join in. But bakhtIyAr hurried on, leaving behind a few troops. After 15 days, he reached Tibet. There he began looting. Angry Tibetans inflicted heavy losses on bakhtIyAr. Further he feared arrival of a massive army. So he began retreating.

The inhabitants of the valleys and passes had all removed far away from the road, and for a space of fifteen days, not a sir of food nor a blade of grass or fodder was to be found, and they were compelled to kill and eat their horses.

Rout in kAmarUpa

By the time he got back to the bridge, he found it destroyed and the guard gone. He holed up in a temple. The kAmarUpa king pRthu ordered his troops to block their way out. Still, Bakhtíyár and forces escaped to the river bank, pursued by the kAmarUpa troops. They tried to ford the river in desperation. Almost everyone died. Out of 10k when they set out, about 100 made it accross.

Aftermath

Bakhtiyar fell into depression. Like his Delhi sultAn, he was soon murdered with a knife. kAmarUpa king pRthu continued to rule till 1228, when he died fighting Iltutmish’s son Nasiruddin.

Details

मन्वादिः-(रैवतः-[५])

Observed on Amāvāsyā tithi of Phālgunaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पञ्च-पर्व-पूजा (अमावास्या)

Observed on Amāvāsyā tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

सर्व-फाल्गुन-अमावास्या (अलभ्यम्–पुष्कला)

amāvāsyā of phālguna month.

Details

It is said in the Smrtis, that if Amavaysa falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details