2022-04-03

चैत्रः-01-02 , मेषः-अश्विनी🌛🌌 , मीनः-रेवती-12-20🌞🌌 , मधुः-01-14🌞🪐 , भानुः

  • Indian civil date: 1944-01-13, Islamic: 1443-09-01 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►12:38; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — अश्विनी►12:35; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — वैधृतिः►07:49; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►12:38; तैतिलः►25:12*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (-0.07° → -1.14°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (21.48° → 22.23°), मङ्गलः (52.39° → 52.62°), शनैश्चरः (51.03° → 51.93°), शुक्रः (46.03° → 45.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:18-12:23🌞️-18:28🌇
  • 🌛चन्द्रोदयः—07:31; चन्द्रास्तमयः—20:22

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:18-07:49; साङ्गवः—09:20-10:51; मध्याह्नः—12:23-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:18-07:06; प्रातः-मु॰2—07:06-07:55; साङ्गवः-मु॰2—09:32-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:43-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—16:56-18:28; यमघण्टः—12:23-13:54; गुलिककालः—15:25-16:56

  • शूलम्—प्रतीची (►11:10); परिहारः–गुडम्

उत्सवाः

  • अरुन्धती-व्रतम्, आन्दोलन-तृतीया, झूलेलाल-जयन्ती, बालेन्दुव्रतम्, मन्वादिः-(उत्तमः-[३])

आन्दोलन-तृतीया

Observed on Śukla-Tr̥tīyā tithi of Caitraḥ (lunar) month (Rātrimānam/puurvaviddha).

Details

अरुन्धती-व्रतम्

Observed on Śukla-Tr̥tīyā tithi of Caitraḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Details

बालेन्दुव्रतम्

Observed on Śukla-Dvitīyā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

चैत्रशुक्लद्वितीयायां सम्प्राप्य नृपसत्तम।
दिनावसाने कुर्वीत सम्यक्स्नानं नदीजले॥
बालेन्दुमण्डलं कृत्वा पूजयेच्छेतवर्णकैः।
श्वेतैः पुष्पैः फलैश्चैव परमान्नेन भूरिणा॥
द्राक्षेणेक्षुविकारैश्च शुभ्रेण लवणेन वा।
दिनावसाने देवेशं पूजयेद्वा निशाकरम्॥
अथवा मण्डलं कृत्वा गगनस्थं प्रपूजयेत्।
मण्डले विकल्पः बालेन्दोर्मण्डलं कार्य पूर्णेन्दोर्वेति॥
गगनस्थं ध्यात्वा मण्डले पूजयेदिति तु समम्॥
घृतेन हवनं कृत्वा नक्तं भुञ्जीत वाग्यतः।
ततस्तैले पाचितं तु भक्षयेन सदैव तत्॥
एतद्व्रतं नरः कृत्वा सम्यक् संवत्सरं शुचिः।
सौभाग्यं महदानोति स्वर्गलोकं च गच्छति॥
एतत्पवित्रं रिपुनाशकारि सौभाग्यदं रोगहरं च राजन्।
प्रोक्तं व्रतं यादववंशमुख्य कार्यं प्रयत्नेन तथा स्त्रियाऽपि॥
(सदैवेति संवत्सरं तैलपक्वविवर्जनम्।)
—हेमाद्रौ विष्णुधर्मोत्तरे मार्कण्डेयः (स्मृतिकौस्तुभे)

Details

झूलेलाल-जयन्ती

Observed on Śukla-Dvitīyā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मन्वादिः-(उत्तमः-[३])

Observed on Śukla-Tr̥tīyā tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details