2022-04-04

चैत्रः-01-03 , मेषः-अपभरणी🌛🌌 , मीनः-रेवती-12-21🌞🌌 , मधुः-01-15🌞🪐 , सोमः

  • Indian civil date: 1944-01-14, Islamic: 1443-09-02 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►13:55; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — अपभरणी►14:27; कृत्तिका► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — विष्कम्भः►07:39; प्रीतिः►
  • २|🌛-🌞|करणम् — गरः►13:55; वणिजः►26:46*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (-1.14° → -2.21°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (51.93° → 52.82°), मङ्गलः (52.62° → 52.85°), शुक्रः (45.95° → 45.87°), गुरुः (22.23° → 22.98°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:17-12:22🌞️-18:28🌇
  • 🌛चन्द्रोदयः—08:14; चन्द्रास्तमयः—21:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:17-07:48; साङ्गवः—09:20-10:51; मध्याह्नः—12:22-13:54; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:17-07:06; प्रातः-मु॰2—07:06-07:54; साङ्गवः-मु॰2—09:32-10:21; पूर्वाह्णः-मु॰2—11:58-12:47; अपराह्णः-मु॰2—14:24-15:13; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:42-05:30; मध्यरात्रिः—23:11-01:33

  • राहुकालः—07:48-09:20; यमघण्टः—10:51-12:22; गुलिककालः—13:54-15:25

  • शूलम्—प्राची (►09:32); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्, गौरी-तृतीया/सौभाग्य-गौरी-व्रतम्, पार्वतीश्वरयोरान्दोलनव्रतम्, महातारा-जयन्ती

गौरी-तृतीया/सौभाग्य-गौरी-व्रतम्

Observed on Śukla-Tr̥tīyā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम्।
दद्याद्वस्त्राणि सूक्ष्माणि रसवस्त्रफलानि वा॥
सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति।
एतद्गौरीव्रतं नाम भवानीलोकदायकम्॥
—मत्स्यपुराणम् (स्मृतिकौस्तुभे)

Details

  • References
    • Smriti Kaustubham p.89
  • Edit config file
  • Tags: SpecialVratam DeviPuja

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

महातारा-जयन्ती

Observed on Śukla-Caturthī tithi of Caitraḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Mahatara is 2nd of the Dasha Maha Vidyas.

Details

पार्वतीश्वरयोरान्दोलनव्रतम्

Observed on Śukla-Tr̥tīyā tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/paraviddha).

तृतीयायां मधोर्देवीं शङ्करेण समन्विताम्।
कुङ्कुमागरुकर्पूरमणिवस्त्रसुगन्धकैः॥
स्रग्गन्धधूपदीपैश्च दमनेन विशेषतः।
आन्दोलयेत्ततो वत्स शिवोमातुष्टये सदा॥
रात्रौ जागरणं कार्यं प्रातर्देया च दक्षिणा।
हेमवस्त्रान्नपानानि ताम्बूलानि स्रजस्तथा।
सौभाग्याय सदा स्त्रीभिः कार्या पुत्रसुखेप्सुभिः॥
—देवीपुराणम् (स्मृतिकौस्तुभे)

Details