2022-04-08

चैत्रः-01-07 , मिथुनम्-आर्द्रा🌛🌌 , मीनः-रेवती-12-25🌞🌌 , मधुः-01-19🌞🪐 , शुक्रः

  • Indian civil date: 1944-01-18, Islamic: 1443-09-06 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►23:05; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►25:41*; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शोभनः►10:27; अतिगण्डः►
  • २|🌛-🌞|करणम् — गरः►09:50; वणिजः►23:05; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.49° → -6.59°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (25.24° → 26.00°), शनैश्चरः (55.52° → 56.42°), शुक्रः (45.60° → 45.50°), मङ्गलः (53.54° → 53.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:15-12:21🌞️-18:28🌇
  • 🌛चन्द्रोदयः—11:21; चन्द्रास्तमयः—00:32*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:15-07:46; साङ्गवः—09:18-10:50; मध्याह्नः—12:21-13:53; अपराह्णः—15:25-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:15-07:03; प्रातः-मु॰2—07:03-07:52; साङ्गवः-मु॰2—09:30-10:19; पूर्वाह्णः-मु॰2—11:57-12:46; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:40-05:27; मध्यरात्रिः—23:10-01:31

  • राहुकालः—10:50-12:21; यमघण्टः—15:25-16:56; गुलिककालः—07:46-09:18

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्

उत्सवाः

  • गणनाथ नायऩार् (३७) गुरुपूजै, जल-दुर्ग-जयः #२८५, बाजी-रावो देहलीम् प्राप्नोत् #२८५, सूर्यस्य दमनकपूजा

बाजी-रावो देहलीम् प्राप्नोत् #२८५

Event occured on 1737-04-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

One brother bAji rAv makes a dash to mogol Delhi, outmanoeuvring 2 armies; same day his younger bro chimAji appa readies to mount an attack on the Firangis. The Badshah at Delhi slept secure in the thought that the large armies of Sadat, Bangash & Khan Dauran to his south would protect him. From Gwalior area, Bajirao rode 200 km in just 4 days avoiding all those armies & gatecrashed Delhi. Then, he defeated a well trained Mughal Army led by Amir Khan Bahadur.

Details

गणनाथ नायऩार् (३७) गुरुपूजै

Observed on Ārdrā nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

जल-दुर्ग-जयः #२८५

Event occured on 1737-04-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

A Maratha force commanded by Shankaraji Phadke, Anjurkar, Bajirao Belose, Rayajirao Surve & 400 soldiers caught the Portuguese by surprise and forced them to abandon the fort. The victory was commemorated by a plaque installed on the northern wall of the fort and is still visible today. The Marathas then rebuilt the fort, constructing three bastions Bahirav, Bhavani, and Bava.

Context: In 1737 the then Peshwa Baji Rao I sent his brother, Chimaji Appa, to take the Bassein Fort from the Portuguese. After winning the Battle of Vasai, his general, Shankarji Pant, persuaded Chimaji to launch an assault on Fort Arnala, for its strategic importance to the Maratha navy in assaulting Portuguese interests. Their first assault, coordinated with a Maratha naval force commanded by Manaji Agre, was routed by a superior Portuguese naval force.

Details

सूर्यस्य दमनकपूजा

Observed on Śukla-Saptamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform pūjā to sūryā using damanaka (dhavana) flowers.

भास्करस्य तु सप्तम्यां पूजां दमनकादिभिः ।
कृत्वा प्राप्नोति भोगादीन् विगतारिर्महातपाः ।
मदनरत्ने देवीपुराणे (स्मृतिकौस्तुभे)

Details