2022-04-10

चैत्रः-01-09 , कर्कटः-पुष्यः🌛🌌 , मीनः-रेवती-12-27🌞🌌 , मधुः-01-21🌞🪐 , भानुः

  • Indian civil date: 1944-01-20, Islamic: 1443-09-08 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►27:16*; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — सुकर्म►12:00; धृतिः►
  • २|🌛-🌞|करणम् — बालवः►14:24; कौलवः►27:16*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः

  • 🌞-🪐 मूढग्रहाः - बुधः (-7.68° → -8.76°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (53.99° → 54.22°), शनैश्चरः (57.32° → 58.22°), शुक्रः (45.40° → 45.30°), गुरुः (26.75° → 27.50°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:13-12:21🌞️-18:28🌇
  • 🌛चन्द्रोदयः—13:02; चन्द्रास्तमयः—02:04*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:13-07:45; साङ्गवः—09:17-10:49; मध्याह्नः—12:21-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:13-07:02; प्रातः-मु॰2—07:02-07:51; साङ्गवः-मु॰2—09:29-10:18; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:39-05:26; मध्यरात्रिः—23:10-01:31

  • राहुकालः—16:56-18:28; यमघण्टः—12:21-13:52; गुलिककालः—15:24-16:56

  • शूलम्—प्रतीची (►11:07); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ४३ जगद्गुरु श्री-आनन्दघनेन्द्र सरस्वती आराधना #१००९, किलिमनूरु-दुर्ग-ग्रहणम् #२८०, मुऩैयडुवार् नायऩार् (५०) गुरुपूजै, रविपुष्य-योगः, वसन्तनवरात्र-समापनम्, श्रीरामनवमी

काञ्ची ४३ जगद्गुरु श्री-आनन्दघनेन्द्र सरस्वती आराधना #१००९

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4115 (Kali era).

Preceptor Ānandaghana, known as Śaṅkarapaṇḍita (before initiation) was the son of Sudevabhaṭṭa living on the banks of river Tuṅgabhadrā and He held the preceptorship for thirty-six years. He left his physical coil on the Navami (ninth day) of the bright fortnight in the month of Caitra of the year Pramādi.

श्रीतुङ्गभद्रातटभूः सुदेवभट्टात्मजः शङ्करपण्डिताख्यः।
अभूद् अथानन्दघनश्चलाब्दैः (३६) प्रमादिचैत्राच्छनवम्यहेऽगात्॥८६॥
—पुण्यश्लोकमञ्जरी

Details

किलिमनूरु-दुर्ग-ग्रहणम् #२८०

Event occured on 1742-04-10 (gregorian).

On this day, a dejected Dutch force, led by Captain Daniel Bergen and Jacob Hinderman, abandoned the Kilimanoor fort - leaving behind ammunition and provisions, diplomatically outmaneouvred by the padmanAbhapura army of mArtANDa varma and abandoned by their erstwhile allies - the rulers of Kollam and Kayamkulam.

The Dutch force retreated to AyirUr, where they were surrounded - but were rescued by ships sent by the malabAr command.

Context

The Dutch had recently lost badly at Colachel. Peace negotiations (conducted in anticipation of Dutch reinforcements under van Imhoff) had failed.

Aftermath

mArtANDa varma’s forces attacked Kollam (defended by soldiers led by achyuta vArriar) in June. Dutch tried to help, but couldn’t. The ruler of Kollam and Kayamkulam agreed to become a tributary of padmanAbhapura, signed a treaty to this effect in September 1742, at Mannar, ceded much territory and paid annual tribute. Further attempts by him to renege with Dutch help were fruitless.

mArtANDa-varma dragged on negotiations with Dutch - ultimately backing out by presenting strict terms as soon as he learned that van Imhoff had not yet departed from Europe - eventually leading to Dutch capitulation.

Details

मुऩैयडुवार् नायऩार् (५०) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Mīnaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

रविपुष्य-योगः

When Pushya nakshatra falls on a Sunday, it is a special yōgaḥ.

Details

वसन्तनवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

शरत्काले महापूजा क्रियते या च वार्षिकी।
वसन्तकाले सा प्रोक्ता कार्या सर्वैः शुभार्थिभिः॥
—मार्कण्डेय-पुराणम् (स्मृतिकौस्तुभे)

Details

श्रीरामनवमी

Observed on Śukla-Navamī tithi of Caitraḥ (lunar) month (Madhyāhnaḥ/paraviddha).

चैत्रशुक्लनवम्यां तु मध्याह्ने रघुनन्दनः।
दशाननवधाकाङ्क्षी जज्ञे रामः स्वयं हरिः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals