2022-04-12

चैत्रः-01-11 , कर्कटः-आश्रेषा🌛🌌 , मीनः-रेवती-12-29🌞🌌 , मधुः-01-23🌞🪐 , मङ्गलः

  • Indian civil date: 1944-01-22, Islamic: 1443-09-10 Ramaḍān, 🌌🌞: सं- मीनः, तं- पङ्गुनि, म- मीनं, प- चेत, अ- च’त
  • संवत्सरः 🌛- शुभकृत्, 🌌🌞- प्लवः, 🪐🌞- शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123
  • वर्षसङ्ख्या 🌌🌞- शकाब्दः 1943, विक्रमाब्दः 2078, कलियुगे 5122
  • वर्षसङ्ख्या 🪐🌞 - शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — शिशिरऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►29:02*; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►08:33; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►
    • राशि-मासः — फाल्गुनः►

  • 🌛+🌞योगः — शूलः►12:00; गण्डः►
  • २|🌛-🌞|करणम् — वणिजः►16:52; विष्टिः►29:02*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः

  • 🌞-🪐 मूढग्रहाः - बुधः (-9.82° → -10.86°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (28.26° → 29.01°), शनैश्चरः (59.12° → 60.02°), शुक्रः (45.19° → 45.07°), मङ्गलः (54.45° → 54.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:12-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—14:44; चन्द्रास्तमयः—03:29*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:12-07:44; साङ्गवः—09:16-10:48; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:12-07:01; प्रातः-मु॰2—07:01-07:50; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:56-12:45; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:38-05:25; मध्यरात्रिः—23:09-01:30

  • राहुकालः—15:24-16:56; यमघण्टः—09:16-10:48; गुलिककालः—12:20-13:52

  • शूलम्—उदीची (►11:07); परिहारः–क्षीरम्

उत्सवाः

  • अवरङ्गज़ेबो जज़ियादण्डम् आदिशति #३४३, ऋषीणां दमनकपूजा, रणजीतसिंह-सिंहासनारोहणम् #२२१, श्रीकृष्णदोलोत्सवः, समुद्र-मन्थनम्, सर्व-कामदा-एकादशी, सायन-व्यतीपातः

ऋषीणां दमनकपूजा

Observed on Śukla-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform pūjā to r̥ṣis using damanaka (dhavana) flowers.

दमनकपूजोक्ता हेमाद्रौ देवीपुराणे—
एकादश्याम् ऋषेः पूजा कार्या सार्वोपहारिकी ।
धनवान्पुत्रवान्कान्त ऋषिलोके महीयते ।

Details

अवरङ्गज़ेबो जज़ियादण्डम् आदिशति #३४३

Event occured on 1679-04-12 (gregorian). Julian date was converted to Gregorian in this reckoning.

On this day, Awrangzeb reimposed the discriminatory Jazia tax on Hindus.

This was just a month after the death of the powerful rAjaputra Jasvant singh rAthoD, and the fanatic had been waiting for the opportunity.

Translated order

As all the arms of the religious Emperor (Aurangzeb) were directed to the spreading of the law of Islam and the overthrow of the practices of the infidels he issued orders to the high diwani officers that from 1st Rabi ul awwal, in obedience to the Quranic injuction ‘till they pay commutation money (jazia) with the hand in humility’ and in agreement with the canonical traditions, jazia should be collected from the infidels of the capital and the provinces.

Original

व चूं हमगी हिम्मते हक़ तवियत ए खिदेव ए दीनपरवर ए शरीअत-गुस्तर मसरुफ ए तर्वीज़ ए शराई ए इस्लाम व तख़रीब ए मरासिम ए काफ़र व झिलाम अस्त ब-दिवानियान ए इजाम हुक्म ए क़ज़ाइमज़ा शरफ़ सुदूर याफ़्त अज़ घुर्रत ए माह मजकूर मुताबिक़ ए फ़रमान ए वाजिब अलाजआन ए “हत्ता युतु अल-जिज़याता अन यादिन व हम साघिरूना व मुवाफ़िक़ ए रिवायत ए शरिया अज़ ज़िम्मियान ए हुजूर व सुबाजात जिज़िया बगिरन्द”

Persian text in Maasir-i-Alamgiri, pg.174

Details

रणजीतसिंह-सिंहासनारोहणम् #२२१

Event occured on 1801-04-12 (gregorian).

April 12, 1801 a 21 year old Ranjit Singh was crowned the Maharaja of Punjab.

Details

सायन-व्यतीपातः

  • 09:06→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

समुद्र-मन्थनम्

Observed on Śukla-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Jyeshtha Devi (Kali wife), Varuni (Sesha wife), Sauparni (Garuda wife), Apsaras, Gandharvas, Airavata, Ucchaisrava, Dhanvantari, Parijatam, Kamadhenu born from Milk ocean

Details

सर्व-कामदा-एकादशी

The Shukla-paksha Ekadashi of chaitra month is known as kāmadā-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

श्रीकृष्णदोलोत्सवः

Observed on Śukla-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform dōlōtsava for Shri Krishna.

चैत्रमासस्य शुक्लायामेकादश्यां तु वैष्णवैः।
आन्दोलनीयो देवेशः सलक्ष्मीको महोत्सवैः।
दमनेनार्चयित्वा च रात्रौ जागरणं चरेत्॥
इति मदनरत्ने ब्राह्मवचनात्।
दोलारूढं प्रपश्यन्ति कृष्णं कलिमलापहम्।
अपराधसहस्रैस्तु मुक्तास्ते घूर्णने कृते॥
आन्दोलनदिने प्राप्ते रुद्रेण सहिताः सुराः।
कुर्वन्ति प्राङ्गणे नृत्यं गीतं वाद्यं च हर्षिताः॥
तावत्तिष्ठन्ति पापानि जन्मकोटिकृतान्यपि।
यावन्नान्दोलयेद्भूप कृष्णं कंसविनाशिनम्॥
दोलास्थितस्य देवस्य येऽग्रे कुर्वन्ति जागरम्।
सर्वपुण्यफलावाप्तिर्निमिषेणैव जायते॥
दोलास्थितं तु ये कृष्णं पश्यन्ति मधुमाधवे।
क्रीडन्ते विष्णुना सार्धे वैकुण्ठे देवपूजिताः॥
तस्मात्सर्वप्रयत्नेन दोलायात्रामहोत्सवः।
कार्यः सर्वफलावाप्त्यै सर्वपापहरः शुभः॥

Details