2022-04-14

चैत्रः-01-13 , सिंहः-पूर्वफल्गुनी🌛🌌 , मेषः-रेवती-01-01🌞🌌 , मधुः-01-25🌞🪐 , गुरुः

  • Indian civil date: 1944-01-24, Islamic: 1443-09-12 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►27:56*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►09:54; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — रेवती►08:26; अश्विनी►
    • राशि-मासः — फाल्गुनः►08:26; चैत्रः►

  • 🌛+🌞योगः — वृद्धिः►09:48; ध्रुवः►
  • २|🌛-🌞|करणम् — कौलवः►16:28; तैतिलः►27:56*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.87° → -12.85°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (54.89° → 55.12°), गुरुः (29.76° → 30.52°), शनैश्चरः (60.92° → 61.82°), शुक्रः (44.96° → 44.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:11-12:20🌞️-18:28🌇
  • 🌛चन्द्रोदयः—16:26; चन्द्रास्तमयः—04:52*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:11-07:43; साङ्गवः—09:15-10:47; मध्याह्नः—12:20-13:52; अपराह्णः—15:24-16:56; सायाह्नः—18:28-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:11-07:00; प्रातः-मु॰2—07:00-07:49; साङ्गवः-मु॰2—09:28-10:17; पूर्वाह्णः-मु॰2—11:55-12:44; अपराह्णः-मु॰2—14:23-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:28
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:37-05:24; मध्यरात्रिः—23:09-01:30

  • राहुकालः—13:52-15:24; यमघण्टः—06:11-07:43; गुलिककालः—09:15-10:47

  • शूलम्—दक्षिणा (►14:23); परिहारः–तैलम्

उत्सवाः

  • दमनक-चोरी-उत्सवः, निम्ब-कुसुम-भक्षणम्, पञ्चाङ्ग-पठनम्, प्रदोष-व्रतम्, प्राणहिता-आदि-पुष्कर-आरम्भः, मदन-त्रयोदशी, मेष-सङ्क्रमण-पुण्यकालः, मेष-सङ्क्रान्तिः (शुभकृत्-संवत्सरः), रवि-सङ्क्रमण-पुण्यकालः, विषुक्कऩि, वेङ्कटाचले वसन्तोत्सव-प्रारम्भः, सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

दमनक-चोरी-उत्सवः

Observed on Śukla-Trayōdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Celebrating the stealing of Damanaka leaves by Jagannath Prabhu from Indra’s garden.

Details

मेष-सङ्क्रान्तिः (शुभकृत्-संवत्सरः)

Tamil New Year.

मेष संक्रमणे भानोर्मेषदानं महाफलम्॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

मेष-सङ्क्रमण-पुण्यकालः

  • 06:11→12:26

Meṣa-Saṅkramaṇa Punyakala.

मेष संक्रमणे भानोर्मेषदानं महाफलम्॥
—स्मृतिकौस्तुभे
सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

मदन-त्रयोदशी

Observed on Śukla-Trayōdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

चैत्रशुक्लत्रयोदश्यां मदनं चम्पकात्मकम्।
कृत्वा सम्पूज्य यत्नेन वीजयेद्यजनेन तु।
ततः सन्धुक्षितः कामः पुत्रपौत्रसमृद्धिदः॥

Details

निम्ब-कुसुम-भक्षणम्

Observed on day 1 of Mēṣaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Partake Neem flowers in the early part of the day; in practice, a sweet-sour offering made using jaggery, neem flowers etc. is partaken.

शतायुर्वज्रदेहाय सर्वसम्पत्कराय च।
सर्वानिष्टविनाशाय निम्बकन्दलभक्षणम्॥
यद्वर्षादौ निम्बसुमं शर्कराम्लघृतैर्युतम्।
भक्षितं पूर्वयामे स्यात् तद्वर्षं सौख्यदायकम्॥

Details

पञ्चाङ्ग-पठनम्

Being the first day of the new year, read the pañchāṅga today, followed by naivedyam of pānakam to gaṇēśādi trayastriṁśat kōṭi dēvatāḥ.

Details

प्राणहिता-आदि-पुष्कर-आरम्भः

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to mīna rāśī, puṣkararāja resides in prāṇahitā river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details

प्रदोष-व्रतम्

  • 18:28→19:56

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

रवि-सङ्क्रमण-पुण्यकालः

  • 06:11→14:50

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सङ्क्रमण-दिन-पूर्वाह्ण-पुण्यकालः

  • 06:11→12:20

When the transit of the Sun (saṅkrānti) happens in the first half of the day (pūrvāhṇa) or after midnight of the previous day, the first half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

वेङ्कटाचले वसन्तोत्सव-प्रारम्भः

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details

विषुक्कऩि

To celebrate the new year, first thing in the morning, one sees the various symbols of prosperity (dhana, dhaanya, etc.—ornaments, grains, fruits, etc.) places in a vessel alongside a lamp and vigrahas. Widely celebrated in Kerala and Tamil Nadu.

Details