2022-04-16

चैत्रः-01-15 , कन्या-हस्तः🌛🌌 , मेषः-अश्विनी-01-03🌞🌌 , मधुः-01-27🌞🪐 , शनिः

  • Indian civil date: 1944-01-26, Islamic: 1443-09-14 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►24:25*; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — हस्तः►08:38; चित्रा► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — हर्षणः►26:42*; वज्रम्►
  • २|🌛-🌞|करणम् — विष्टिः►13:28; बवः►24:25*; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (31.27° → 32.03°), मङ्गलः (55.34° → 55.56°), शुक्रः (44.71° → 44.59°), शनैश्चरः (62.72° → 63.63°), बुधः (-13.79° → -14.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:10-12:19🌞️-18:29🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:10-07:42; साङ्गवः—09:14-10:47; मध्याह्नः—12:19-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:10-06:59; प्रातः-मु॰2—06:59-07:48; साङ्गवः-मु॰2—09:27-10:16; पूर्वाह्णः-मु॰2—11:54-12:44; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:50-17:39; सायाह्नः-मु॰3—17:39-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:36-05:23; मध्यरात्रिः—23:09-01:29

  • राहुकालः—09:14-10:47; यमघण्टः—13:51-15:24; गुलिककालः—06:10-07:42

  • शूलम्—प्राची (►09:27); परिहारः–दधि

उत्सवाः

  • गजेन्द्र-मोक्षः, चित्रगुप्त-व्रतम्, चित्रा-पूर्णिमा, चैत्र-पूर्णिमा, पञ्च-पर्व-पूजा (पूर्णिमा), पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मन्वादिः-(रौच्यः-[१३]), वासायि-युद्धे प्रथमो जयः #२८५, वेङ्कटाचले पूर्णिमा-गरुड-सेवा, वेङ्कटाचले वसन्तोत्सव-समापनम्, श्री-हनूमत्-जयन्ती

चैत्र-पूर्णिमा

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Daanam of Varaha Puran

Details

चित्रा-पूर्णिमा

Observed on Paurṇamāsī tithi of Mēṣaḥ (sidereal solar) month (Chandrōdayaḥ/puurvaviddha).

चित्रगुप्तं महाप्राज्ञं लेखनीपत्रधारिणम्।
चित्ररत्नाम्बरधरं मध्यस्थं सर्वदेहिनाम्॥

Details

चित्रगुप्त-व्रतम्

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

गजेन्द्र-मोक्षः

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मन्वादिः-(रौच्यः-[१३])

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

पञ्च-पर्व-पूजा (पूर्णिमा)

Observed on Paurṇamāsī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details

वासायि-युद्धे प्रथमो जयः #२८५

Event occured on 1737-04-16 (gregorian). Julian date was converted to Gregorian in this reckoning.

On the nightfall, a Maratha contingent attacked Portuguese bastion called St Jeronimo. With the proficient use of gun fire & artillery, finally the Marathas won St Jeronimo bastion. Chimaji Appa named St Jeronimo Bastion as ‘Fatteh Buruj’ (Bastion of Victory) as it was the first Bastion won by Marathas during this whole campaign.

Impact

This was part of a war that ended the Portuguese “Generalship of the North”. The resulting treaty ensured that Gentoos (Hindus) inhabiting Goa etc. could again freely practice their religion. The English (having failed to aid Portuguese) hastily sent envoys to draw up friendship treaties with marATha-s. This victory came at a heavy cost (22k soldiers dead) and after a determined campaign of 2 years.

Details

वेङ्कटाचले पूर्णिमा-गरुड-सेवा

Observed on Paurṇamāsī tithi of every (lunar) month (Chandrōdayaḥ/puurvaviddha).

Lord Malayappa rides on Garuda Vahanam in all four mada streets. This usually happens during Brahmotsavams, but since 2006, this has been happening on every pūrṇimā.

Details

वेङ्कटाचले वसन्तोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Chandrōdayaḥ/puurvaviddha).

Vasantotsava is an annual festival conducted for three days (Trayodashi, Chaturdashi and Pournami in the month of Chaitra). During this period, Lord Sri Venkateshwara and His Consorts Sridevi and Bhudevi are taken out in a procession and brought to the Vasanta Mandapam for abhishekam. On the third day, idols of Sri Rama, Sita, Lakshmana, Anjaneya and Sri Krishna (with Rukmini and Satyabhama) are brought to Vasanta Mandapam in procession.

Details

श्री-हनूमत्-जयन्ती

Observed on Paurṇamāsī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Hanuman born from Kaikeyi part of Payasam taken by Vulture and eaten by Anjana Devi

चैत्रे मासि सिते पक्षे पौर्णमास्यां कुजेऽहनि।
मौंजीमेखलया युक्तः कौपीनपरिधारकः॥
कैकेयीहस्ततः पिण्डं जहार चिल्हिपक्षिणी।
गच्छन्त्याकाशमार्गेण तदा वायुर्महानभूत्॥
तुण्डात् प्रगलिते पिण्डे वायुर्नीत्वाञ्जनाञ्जलौ।
क्षिप्तवान् स्थापितं पिण्डं भक्षयामास तत्क्षणात्॥
नवमासगते पुत्रं सुषुवे साऽञ्जना शुभम्। (हनुमदुपासनाकल्पद्रुम)

Details