2022-04-21

चैत्रः-01-20 , धनुः-मूला🌛🌌 , मेषः-अश्विनी-01-08🌞🌌 , माधवः-02-02🌞🪐 , गुरुः

  • Indian civil date: 1944-02-01, Islamic: 1443-09-19 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►11:12; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — मूला►21:50; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — परिघः►10:18; शिवः►
  • २|🌛-🌞|करणम् — तैतिलः►11:12; गरः►21:56; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (67.25° → 68.16°), बुधः (-17.71° → -18.31°), मङ्गलः (56.44° → 56.66°), गुरुः (35.05° → 35.81°), शुक्रः (44.05° → 43.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:07-12:18🌞️-18:29🌇
  • 🌛चन्द्रास्तमयः—10:01; चन्द्रोदयः—23:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:07-07:40; साङ्गवः—09:12-10:45; मध्याह्नः—12:18-13:51; अपराह्णः—15:24-16:56; सायाह्नः—18:29-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:07-06:56; प्रातः-मु॰2—06:56-07:46; साङ्गवः-मु॰2—09:25-10:14; पूर्वाह्णः-मु॰2—11:53-12:43; अपराह्णः-मु॰2—14:22-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:29
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:34-05:20; मध्यरात्रिः—23:08-01:27

  • राहुकालः—13:51-15:24; यमघण्टः—06:07-07:40; गुलिककालः—09:12-10:45

  • शूलम्—दक्षिणा (►14:22); परिहारः–तैलम्

उत्सवाः

  • कुमारसिंहो विहस्तः #१६४

कुमारसिंहो विहस्तः #१६४

Event occured on 1858-04-21 (gregorian).

On this day, Kunwar Singh, masterfully deceiving the british forces, crossed gangA into bihAr. He had spread word that there are no boats and that he would cross the river with elephants at a different spot, even as he gathered boats at a differnt point. Douglas' army caught up and began to shoot at their boat. One of the bullets shattered Singh’s left wrist. Singh felt that his hand had become useless and that there was the additional risk of infection due to the bullet-shot. He drew his sword and cut off his left hand near the elbow and offered it to the Ganges.

Details