2022-04-24

चैत्रः-01-24 , मकरः-श्रवणः🌛🌌 , मेषः-अश्विनी-01-11🌞🌌 , माधवः-02-05🌞🪐 , भानुः

  • Indian civil date: 1944-02-04, Islamic: 1443-09-22 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-नवमी►26:53*; कृष्ण-दशमी►
  • 🌌🌛नक्षत्रम् — श्रवणः►17:51; श्रविष्ठा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुभः►23:01; शुक्लः►
  • २|🌛-🌞|करणम् — तैतिलः►15:38; गरः►26:53*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (37.32° → 38.08°), मङ्गलः (57.10° → 57.32°), शुक्रः (43.62° → 43.47°), बुधः (-19.30° → -19.69°), शनैश्चरः (69.97° → 70.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—13:03; चन्द्रोदयः—01:59*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:56
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:55; प्रातः-मु॰2—06:55-07:45; साङ्गवः-मु॰2—09:24-10:13; पूर्वाह्णः-मु॰2—11:53-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:33-05:19; मध्यरात्रिः—23:08-01:27

  • राहुकालः—16:57-18:30; यमघण्टः—12:17-13:50; गुलिककालः—15:24-16:57

  • शूलम्—प्रतीची (►11:03); परिहारः–गुडम्

उत्सवाः

  • आङ्ग्लैः कोडगुग्रहणम् #१८८, श्रवण-व्रतम्, सायन-वैधृतिः

आङ्ग्लैः कोडगुग्रहणम् #१८८

Event occured on 1834-04-24 (gregorian).

chikka-vIra-rAjendra (allegedly tyrranical) was deposed and exiled by the British; his kingdom was annexed into British India. He lived 14 years in exile; one of his daughters married jung bahAdur rANa, while another, gauramma (then aged 11 years), adopted to be taken care by Queen Victoria was converted to Christianity and married to some old colnel.

Details

सायन-वैधृतिः

  • 09:33→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details