2022-04-25

चैत्रः-01-25 , कुम्भः-श्रविष्ठा🌛🌌 , मेषः-अश्विनी-01-12🌞🌌 , माधवः-02-06🌞🪐 , सोमः

  • Indian civil date: 1944-02-05, Islamic: 1443-09-23 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►25:38*; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — श्रविष्ठा►17:11; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शुक्लः►20:52; ब्रह्म►
  • २|🌛-🌞|करणम् — वणिजः►14:12; विष्टिः►25:38*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.47° → 43.31°), मङ्गलः (57.32° → 57.54°), शनैश्चरः (70.88° → 71.80°), गुरुः (38.08° → 38.84°), बुधः (-19.69° → -19.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:05-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—13:59; चन्द्रोदयः—02:44*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:05-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:05-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:08-01:26

  • राहुकालः—07:38-09:11; यमघण्टः—10:44-12:17; गुलिककालः—13:50-15:23

  • शूलम्—प्राची (►09:23); परिहारः–दधि

उत्सवाः

  • प्राणहिता-आदि-पुष्कर-समापनम्, सायन-वैधृतिः

प्राणहिता-आदि-पुष्कर-समापनम्

Coming from Brahma’s Kamandalu, Pushkara Raja resides in different rivers, along with 3.5 crore tirthas, following the Sankranti of Guru, for twelve days at the beginning of the Sankranti (ādi puṣkaram) and at the end of the year (preceding transition to the next rāśī, antya puṣkaram), and for two muhurtas during mid-day, every day, during the entire year. Following the transition of Guru to mīna rāśī, puṣkararāja resides in prāṇahitā river.

यदा राशि-प्रवेशः स्यात्तदा प्रभृति सर्वदा।
द्वादशाहमिते काले वस्तव्यं तु ममाऽऽज्ञया॥
आवत्सरं तु वस्तव्यं मध्याह्ने द्विमुहूर्तकम्।
अन्ते द्वादश वस्तव्यं दिनानि च यथासुखम्॥

Details

सायन-वैधृतिः

  • →07:13

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details