2022-04-26

चैत्रः-01-26 , कुम्भः-शतभिषक्🌛🌌 , मेषः-अश्विनी-01-13🌞🌌 , माधवः-02-07🌞🪐 , मङ्गलः

  • Indian civil date: 1944-02-06, Islamic: 1443-09-24 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-एकादशी►24:48*; कृष्ण-द्वादशी►
  • 🌌🌛नक्षत्रम् — शतभिषक्►16:55; पूर्वप्रोष्ठपदा► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — ब्रह्म►19:02; इन्द्रः►
  • २|🌛-🌞|करणम् — बवः►13:10; बालवः►24:48*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.31° → 43.16°), बुधः (-19.99° → -20.22°), गुरुः (38.84° → 39.60°), शनैश्चरः (71.80° → 72.71°), मङ्गलः (57.54° → 57.76°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—14:53; चन्द्रोदयः—03:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:38; साङ्गवः—09:11-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:44; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:50-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:18; मध्यरात्रिः—23:07-01:26

  • राहुकालः—15:23-16:57; यमघण्टः—09:11-10:44; गुलिककालः—12:17-13:50

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्

उत्सवाः

  • तिरुनावुक्करछ नायऩार् (२०) गुरुपूजै, प्रतापरावेन हुब्लि-ग्रहणम् #३४९, वल्लभाचार्य-जयन्ती #५४४, सर्व-वरूथिनी-एकादशी

प्रतापरावेन हुब्लि-ग्रहणम् #३४९

Event occured on 1673-04-26 (gregorian). Julian date was converted to Gregorian in this reckoning.

Prataprao General of shivAjI sacked Hubli, plundered the British East India Company’s house and escaped before Muzaffar Khan’s 4k cavalry arrived.

Details

सर्व-वरूथिनी-एकादशी

The Krishna-paksha Ekadashi of chaitra month is known as varūthinī-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

तिरुनावुक्करछ नायऩार् (२०) गुरुपूजै

Observed on Śatabhiṣak nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

वल्लभाचार्य-जयन्ती #५४४

Observed on Kr̥ṣṇa-Ēkādaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4580 (Kali era).

Details