2022-04-27

चैत्रः-01-27 , कुम्भः-पूर्वप्रोष्ठपदा🌛🌌 , मेषः-अश्विनी-01-14🌞🌌 , माधवः-02-08🌞🪐 , बुधः

  • Indian civil date: 1944-02-07, Islamic: 1443-09-25 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►24:24*; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — पूर्वप्रोष्ठपदा►17:03; उत्तरप्रोष्ठपदा► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अश्विनी►24:16*; अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — इन्द्रः►17:33; वैधृतिः►
  • २|🌛-🌞|करणम् — कौलवः►12:33; तैतिलः►24:24*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (43.16° → 43.00°), गुरुः (39.60° → 40.36°), बुधः (-20.22° → -20.37°), शनैश्चरः (72.71° → 73.62°), मङ्गलः (57.76° → 57.97°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:04-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—15:45; चन्द्रोदयः—04:07*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:04-07:37; साङ्गवः—09:10-10:44; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:04-06:54; प्रातः-मु॰2—06:54-07:43; साङ्गवः-मु॰2—09:23-10:13; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:18; मध्यरात्रिः—23:07-01:26

  • राहुकालः—12:17-13:50; यमघण्टः—07:37-09:10; गुलिककालः—10:44-12:17

  • शूलम्—उदीची (►12:42); परिहारः–क्षीरम्

उत्सवाः

  • हरिवासरः

हरिवासरः

  • →06:39

The first quarter of dvādaśī tithi is not suitable for breaking fast (pāraṇa), and is known as harivāsaraḥ. Break fast once harivāsaraḥ is over.

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।
तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव।
प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव॥

असम्भाष्यांस्तु सम्भाष्य तुलस्यतसिकादलम्।
द्वादश्यामच्युतफलम् आगस्त्यं पत्रमेव वा।
आमलक्याः फलं वापि पारणे प्राश्य शुद्ध्यति॥

Details