2022-04-28

चैत्रः-01-28 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मेषः-अपभरणी-01-15🌞🌌 , माधवः-02-09🌞🪐 , गुरुः

  • Indian civil date: 1944-02-08, Islamic: 1443-09-26 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-त्रयोदशी►24:27*; कृष्ण-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►17:38; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वैधृतिः►16:25; विष्कम्भः►
  • २|🌛-🌞|करणम् — गरः►12:22; वणिजः►24:27*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (40.36° → 41.12°), मङ्गलः (57.97° → 58.19°), बुधः (-20.37° → -20.43°), शनैश्चरः (73.62° → 74.53°), शुक्रः (43.00° → 42.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—16:35; चन्द्रोदयः—04:47*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:37; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:23-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:23-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:40; सायाह्नः-मु॰3—17:40-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—13:50-15:23; यमघण्टः—06:03-07:37; गुलिककालः—09:10-10:43

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्

उत्सवाः

  • देवी-पर्व-१, प्रदोष-व्रतम्, मत्स्य-जयन्ती, रमण-महर्षि-आराधना #७२, वैधृति-श्राद्धम्

देवी-पर्व-१

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Caitraḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

मत्स्य-जयन्ती

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Caitraḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Matsyavataram happened on this day. On this sacred day, upavāsa etc. gives anantapuṇyam.

सत्यव्रतोपदेशाय जिह्ममीनस्वरूपधृक्।
प्रलयाब्धिकृतावास गृहाणार्घ्यं नमोऽस्तु ते॥

प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः
श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा
दितिजमकथयद्यो ब्रह्म सत्यव्रतानां
तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि॥६१॥
—श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे चतुर्विंशोऽध्यायः

चैत्रे मास्यसिते पक्षे त्रयोदश्यां तिथौ विभुः।
उदभून्मत्स्यरूपेण रक्षार्थमवनेर्हरिः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram

प्रदोष-व्रतम्

  • 18:30→19:57

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

रमण-महर्षि-आराधना #७२

Observed on Kr̥ṣṇa-Trayōdaśī tithi of Mēṣaḥ (sidereal solar) month (Aparāhṇaḥ/vyaapti). The event occurred in 5052 (Kali era).

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details