2022-04-29

चैत्रः-01-29 , मीनः-रेवती🌛🌌 , मेषः-अपभरणी-01-16🌞🌌 , माधवः-02-10🌞🪐 , शुक्रः

  • Indian civil date: 1944-02-09, Islamic: 1443-09-27 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः चैत्रः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-चतुर्दशी►24:58*; अमावास्या►
  • 🌌🌛नक्षत्रम् — रेवती►18:41; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — विष्कम्भः►15:40; प्रीतिः►
  • २|🌛-🌞|करणम् — विष्टिः►12:39; शकुनिः►24:58*; चतुष्पात्►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (58.19° → 58.41°), बुधः (-20.43° → -20.42°), शनैश्चरः (74.53° → 75.45°), शुक्रः (42.84° → 42.68°), गुरुः (41.12° → 41.88°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:03-12:17🌞️-18:30🌇
  • 🌛चन्द्रास्तमयः—17:25; चन्द्रोदयः—05:28*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:03-07:36; साङ्गवः—09:10-10:43; मध्याह्नः—12:17-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:30-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:03-06:53; प्रातः-मु॰2—06:53-07:43; साङ्गवः-मु॰2—09:22-10:12; पूर्वाह्णः-मु॰2—11:52-12:42; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:30
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:17; मध्यरात्रिः—23:07-01:26

  • राहुकालः—10:43-12:17; यमघण्टः—15:24-16:57; गुलिककालः—07:36-09:10

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • गङ्गा-स्नानम्, पञ्च-पर्व-पूजा (चतुर्दशी), भृगुरेवती-योगः, मासशिवरात्रिः

भृगुरेवती-योगः

When Revati nakshatra falls on a Friday, it is a special yōgaḥ. When Rohini nakshatra falls on a Saturday, it is a special yōgaḥ. In the cyclic rotation of time, along with the bad combinations of grahas and nakshatras that indicate the probability of upcoming difficulties, good combinations that grant benefits in multiples also arise. Among such good combinations are the Amrita Siddhi yogas of certain weekdays and nakshatras. They are Sunday-Hasta, Monday-Mrigashirsha, Tuesday-Ashvini, Wednesday-Anuradha, Thursday-Pushya, Friday-Revati, Saturday-Rohini. Good deeds performed on such yogas become especially strong in protecting and nourishing us. For instance, in Devi Atharvashirsha, it is said bhaumāśvinyāṁ mahādevī-sannidhau japtvā mahāmr̥tyuṁ tarati, that is, one can cross even mahāmr̥tyu by doing parayanam when Tuesday and Ashvini join.

आदित्यहस्ते गुरुपुष्ययोगे बुधानुराधा शनिरोहिणी च।
सोमे च सौम्यं भृगुरेवती च भौमाश्विनी चामृतसिद्धियोगाः॥

Details

गङ्गा-स्नानम्

Observed on Kr̥ṣṇa-Caturdaśī tithi of Caitraḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

On the Krishna Chaturdashi of Chaitra month, whoever performs snāna in a Shiva Sannidhi, or especially in Ganga, they do not atttain prētatvam.

चैत्रकृष्णचतुर्दश्यां यः स्नायाच्छिवसन्निधौ।
न प्रेतत्वमवाप्नोति गङ्गायां च विशेषतः॥

Details

मासशिवरात्रिः

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Niśīthaḥ/paraviddha).

Monthly Shivaratri day.

Details

पञ्च-पर्व-पूजा (चतुर्दशी)

Observed on Kr̥ṣṇa-Caturdaśī tithi of every (lunar) month (Āśvinaḥ/paraviddha).

Details