2022-05-02

वैशाखः-02-02 , वृषभः-कृत्तिका🌛🌌 , मेषः-अपभरणी-01-19🌞🌌 , माधवः-02-13🌞🪐 , सोमः

  • Indian civil date: 1944-02-12, Islamic: 1443-09-30 Ramaḍān, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-द्वितीया►29:19*; शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — कृत्तिका►24:32*; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — सौभाग्यः►15:34; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►16:19; कौलवः►29:19*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (58.84° → 59.06°), गुरुः (43.41° → 44.17°), शुक्रः (42.35° → 42.18°), शनैश्चरः (77.28° → 78.20°), बुधः (-20.13° → -19.85°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—06:53; चन्द्रास्तमयः—19:56

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:35; साङ्गवः—09:09-10:43; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:52; प्रातः-मु॰2—06:52-07:42; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:16; मध्यरात्रिः—23:07-01:25

  • राहुकालः—07:35-09:09; यमघण्टः—10:43-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची (►09:21); परिहारः–दधि

उत्सवाः

  • कृत्तिका-व्रतम्, चन्द्र-दर्शनम्, मरद-हत्या #२०, श्यामा-शास्त्री-जयन्ती #२६१

चन्द्र-दर्शनम्

  • 18:31→19:56

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

कृत्तिका-व्रतम्

Observed on every occurrence of Kr̥ttikā nakshatra (Sūryāstamayaḥ/puurvaviddha).

kr̥ttikā-vratam for Lord Subrahmanya. Observe fast for the entire day, and obtain blessings of all the kr̥ttikā-striyaḥ who raised skanda after His birth. Three Vratas are very special for Subrahmanya—the bhr̥guvāra-subrahmaṇya-vratam in tulāmāsa, this regular kr̥ttikā vratam, and skandaṣaṣṭhivratam.

अन्यद्व्रतं प्रवक्ष्यामि सुब्रह्मण्यस्य वै द्विजाः।
तुलाराशिं गते सूर्य पूर्वस्मिन् भृगुवासरे॥१॥
समुत्थाय शुचिर्भूत्वा प्रातरेव षडाननम्।
ध्यात्वा हृदब्जनिलये नित्यकर्म समाप्य च॥२॥
व्रतं चरेद्विधानेन सर्वपापहरं परम्।
कृत्तिकाव्रतमन्यच्च स्कन्दषष्ठिव्रतं पाम्॥३॥
व्रतानि त्रीणि ये मर्त्याश्चरन्त्यागममार्गतः।
ते भुक्त्वा विपुलान् भोगानन्ते मोक्षं गुहाज्ञया॥४॥
ब्रह्मविष्ण्वादयो देवाश्चरित्वैतानि भूसुराः।
जघ्नुर्दैत्यान्महाघोरान्रणमध्यगतान् पुरा॥५॥
कर्तृत्वं च दिशां प्रापुर्दिक्पालाः पुनरप्युत।
मुचुकुन्दो महीपालः शत्रूञ्जित्वा रणे पुरा॥६॥
गाणाधिपत्यं सम्पाप चरित्वैतानि भूसुराः।
नारदप्रमुखाः पूर्वे तापसानामधीश्वराः॥७॥
नित्यत्वं प्रापुरतुलं पुनरावृत्तिदुर्लभम्।
पुत्रानायुः पुरा केचिदपुत्रा ब्राह्मणोत्तमाः॥८॥
ऐश्वर्यं ज्ञानयोगांश्च मोक्षं चापुः पुरा परे।
त्रिष्वेतेषु व्रतं चैकं यश्चरेद्गुहसम्मतम्॥९॥
स लब्ध्वा वाञ्छितं सर्वं शिवलोकमनुत्तमम्।
प्राप्य मोक्षं व्रजत्यन्ते गुहस्यैव प्रसादतः॥१०॥
त्रीणि व्रतानि यो मर्त्यश्चरति स्कन्दसम्मतम्।
माहात्म्यं तस्य को वेत्ति गुहतुल्यस्य भूसुराः॥११॥
श्री स्कान्दे महापुराणे शङ्करसंहितायां शिवरहस्यखण्डे उपदेशकाण्डे सप्तत्रिंशोऽध्याये

Details

मरद-हत्या #२०

Event occured on 2002-05-02 (gregorian).

On 2 May 2003, in the early evening, eight Hindus were hacked to death by a Muslim mob on the Marad beach in Kerala after reeling in their catch for the day. One attacker, Mohammed Ashker, was hit by accident and was also killed. The attackers also threw bombs with the intention of inflicting more deaths, but the bombs did not explode.

Background

On 3 and 4 January 2002 at Marad, three Hindus and two Muslims were killed in a sudden breach of peace due to scuffles between two groups that began as a trivial altercation over drinking water at the public tap.

Aftermath

Later, police unearthed a huge cache of weapons including 17 bombs. The police commissioner, TK Vinod Kumar stated: “It was an operation carried out by a well-knit organization. It was a quick and sudden attack which was over in 10 minutes.”.

The judicial commission ( Justice Thomas) that probed the incident concluded that leaders of the Indian Union Muslim League were directly involved in both the conspiracy and execution of the massacre. Chief Minister A. K. Antony opposed any CBI probe into the massacre.

The courts on 27 December 2008 and 15 January 2009 sentenced 62 Muslims to life imprisonment for committing the massacre in 2009 – most of whom belonged to the Indian Union Muslim League, People’s Democratic Party, and National Development Front. 76 were acquitted for lack of evidence.

Details

श्यामा-शास्त्री-जयन्ती #२६१

Observed on Kr̥ttikā nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 4863 (Kali era).

Details