2022-05-03

वैशाखः-02-03 , वृषभः-रोहिणी🌛🌌 , मेषः-अपभरणी-01-20🌞🌌 , माधवः-02-14🌞🪐 , मङ्गलः

  • Indian civil date: 1944-02-13, Islamic: 1443-10-01 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►
  • 🌌🌛नक्षत्रम् — रोहिणी►27:16*; मृगशीर्षम्► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शोभनः►16:12; अतिगण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►18:24; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (42.18° → 42.01°), शनैश्चरः (78.20° → 79.12°), मङ्गलः (59.06° → 59.27°), बुधः (-19.85° → -19.49°), गुरुः (44.17° → 44.94°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—07:38; चन्द्रास्तमयः—20:47

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:09-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—15:24-16:57; यमघण्टः—09:09-10:42; गुलिककालः—12:16-13:50

  • शूलम्—उदीची (►11:01); परिहारः–क्षीरम्

उत्सवाः

  • अक्षय्य-तृतीया, कृतयुगादिः, चन्दन-पूजा, देवी-पर्व-२, बलराम-जयन्ती, मङ्गैयर्क्करचियार् नायऩार् (५७) गुरुपूजै, राज-मातङ्गी-जयन्ती

अक्षय्य-तृतीया

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/paraviddha).

Daanam of Dadhyodanam, Vyanjanam, Chatram, Paduka, Udaka Kumbham, Mangos, Jackfruit; Lakshmi Narayana Pooja; Gauri Pooja;

वैशाखस्य तृतीयायां श्रीसमेतं जगद्गुरुम्।
नारायणं पूजयेत पुष्पधूपविलेपनैः।
वैशाखे शुक्लपक्षे च तृतीयायां तथैव च।
गङ्गातोयैर्नरः स्नात्वा मुच्यते सर्वकिल्बिषैः।
तस्यां कार्यों यवै)मो यवैर्विष्णुं समर्चयेत्।
यवान्दद्याद्विजातिभ्यः प्रयतः प्राशयद्यवान्।
यः पश्यति तृतीयायां कृष्णं चन्दनभूषितम्।
वैशाखस्य सिते पक्षे स यात्यच्युतमन्दिरम्।
कृष्ण उवाच।
बहुनाऽत्र किमुक्तेन किं बह्वक्षरमालया।
वैशाखस्य सितामेकां तृतीयामक्षयां शृणु॥१॥
यस्यां स्नानं जपो होमः स्वाध्यायः पितृतर्पणम्।
दानं च क्रियते किञ्चित् तत्सर्वं स्यादिहाक्षयम्॥२॥
आदिः कृतयुगस्येयं युगादिस्तेन कथ्यते।
सर्वपापप्रशमनी सर्वसौख्यप्रदायिनी॥३॥
पुरा महोदये पार्थ वणिगासीत्स निर्धनः।
प्रियंवदः सत्यवृत्तिर्देवब्राह्मणपूजकः॥४॥
पुण्याख्यानैकचित्तोऽभूत्कुटुम्बव्याकुलोऽपि सन्।
तेन श्रुता वाच्यमाना तृतीया रोहिणीयुता॥५॥
यदा स्याब्रुधसंयुक्ता तदा सा सुमहाफला।
तस्यां यहीयते किंचिदक्षयं स्यात्तदेव हि॥६॥
इति श्रुत्वा स गङ्गायां संतयं पितृदेवताः।
गृहमागत्य करकान्सान्नानुदकसंयुतान्॥७॥
अन्नपूर्णान्वृहत्कुम्भाजलेन विमलेन च।
यवगोधूमचणकान्सक्तून्दध्योदनं तथा॥८॥
इक्षुक्षीरविकारांश्च सहिरण्यांश्च शक्तितः।
शुचिः शुद्धेन मनसा ब्राह्मणेभ्यो ददौ वणिक्॥९॥
भार्यया वार्यमाणोऽपि कुटुम्बासकचित्तया।
तावत्तस्थौ स्थिरे सत्त्वे मत्वा सर्व विनश्वरम्॥१०॥
धर्मासक्तमतिः पार्थे कालेन बहुना ततः।
जगाम पञ्चत्वमसौ वासुदेवमनुस्मरन्॥११॥
ततः स क्षत्रियो जातः कुशावत्यां युधिष्ठिर।
बभूव चाक्षया तस्य समृद्धिर्धर्मसंयुता॥१२॥
इयाज स महायज्ञैः समाप्तवरदक्षिणैः।
स ददौ गोहिरण्यादि दानान्यन्यान्यहर्निशम्॥१३॥
बुभुजे कामतो भोगान्दीनान्धान्पूरयद्धनैः।
तथाप्यक्षयमेवास्य क्षयं याति न तद्धनम्॥१४॥
श्रद्धापूर्वं तृतीयायां दत्तं च विभवं विना।
इत्येतत्ते समाख्यातं श्रूयतामत्र यो विधिः॥१५॥
तृतीयां च समासाद्य स्नात्वा संतर्प्य देवताः।
एकभक्तं तदा कुर्याद्वासुदेवं प्रपूजयेत्॥१६॥
उदकुम्भान्सकरकान्सान्नान्सर्वरसैः सह।
प्रैष्मिकं सर्वमेवात्र सस्यं दाने प्रशस्यते॥१७॥
छत्रोपानत्प्रदानं च गोभूकाश्वनवाससाम्।
यद्यदिष्टतमं चान्यत्तद्देयमविशङ्कया॥१८॥
एतत्ते सर्वमाख्यातं किमन्यच्छ्रोतुमिच्छसि।
अनाख्येयं न मे किञ्चिदस्ति स्वस्त्यस्तु तेऽनघ॥१९॥
अस्यां तिथौ क्षयमुपैति हुतं न दत्तं
तेनाक्षयेति कथिता मुनिभिस्तृतीया।
उद्दिश्य दैवतपितॄन्क्रियते मनुष्यैस्-
तच्चाक्षयं भवति भारत सर्वमेव॥२०॥

Details

बलराम-जयन्ती

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Jayanti of Balarama.

वैशाख शुक्लपक्षे तृतीयायां हलायुधः।
सङ्कर्षणो बलो जज्ञे रामः कृष्णाग्रजो हरिः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram LessCommonFestivals

चन्दन-पूजा

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/paraviddha).

यः करोति तृतीयायां कृष्णं चन्दन-भूषितम्।
वैशाखस्य सिते पक्षे स यात्यच्युतमंन्दिरम्॥

Details

देवी-पर्व-२

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Āśvinaḥ/paraviddha).

Details

कृतयुगादिः

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Perform samudrasnānam and śrāddham.

Details

मङ्गैयर्क्करचियार् नायऩार् (५७) गुरुपूजै

Observed on Rōhiṇī nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

राज-मातङ्गी-जयन्ती

Observed on Śukla-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/puurvaviddha).

Goddess Raja Matangi is 9th of the Dasha Maha Vidyas.

Details

  • References
    • Kielhorn (1897); Ashtanga Panchangam
  • Edit config file
  • Tags: Dashamahavidya LessCommonFestivals