2022-05-04

वैशाखः-02-03 , वृषभः-मृगशीर्षम्🌛🌌 , मेषः-अपभरणी-01-21🌞🌌 , माधवः-02-15🌞🪐 , बुधः

  • Indian civil date: 1944-02-14, Islamic: 1443-10-02 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►07:33; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — मृगशीर्षम्► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — अतिगण्डः►17:03; सुकर्म►
  • २|🌛-🌞|करणम् — गरः►07:33; वणिजः►20:46; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (79.12° → 80.04°), बुधः (-19.49° → -19.05°), मङ्गलः (59.27° → 59.49°), गुरुः (44.94° → 45.70°), शुक्रः (42.01° → 41.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:16🌞️-18:31🌇
  • 🌛चन्द्रोदयः—08:25; चन्द्रास्तमयः—21:37

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:35; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:57; सायाह्नः—18:31-19:57
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:51; प्रातः-मु॰2—06:51-07:41; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:41; सायाह्नः-मु॰3—17:41-18:31
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:29-05:15; मध्यरात्रिः—23:07-01:25

  • राहुकालः—12:16-13:50; यमघण्टः—07:35-09:08; गुलिककालः—10:42-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • बगलामुखी-जयन्ती, शुक्ल-चतुर्थी-व्रतम्

बगलामुखी-जयन्ती

Observed on Śukla-Caturthī tithi of Vaiśākhaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Bagalamukhi is 8th of the Dasha Maha Vidyas.

Details

शुक्ल-चतुर्थी-व्रतम्

Observed on Śukla-Caturthī tithi of every (lunar) month (Madhyāhnaḥ/puurvaviddha).

Shukla Chaturthi Vratam for Lord Ganesha.

Details