2022-05-06

वैशाखः-02-05 , मिथुनम्-आर्द्रा🌛🌌 , मेषः-अपभरणी-01-23🌞🌌 , माधवः-02-17🌞🪐 , शुक्रः

  • Indian civil date: 1944-02-16, Islamic: 1443-10-04 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►12:33; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►09:18; पुनर्वसुः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — धृतिः►19:03; शूलः►
  • २|🌛-🌞|करणम् — बालवः►12:33; कौलवः►25:46*; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (46.47° → 47.24°), शुक्रः (41.67° → 41.49°), शनैश्चरः (80.96° → 81.88°), बुधः (-18.51° → -17.89°), मङ्गलः (59.70° → 59.92°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—10:04; चन्द्रास्तमयः—23:13

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:21-10:11; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:51-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:25

  • राहुकालः—10:42-12:16; यमघण्टः—15:24-16:58; गुलिककालः—07:34-09:08

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्

उत्सवाः

  • काञ्ची ४० जगद्गुरु श्री-महादेवेन्द्र सरस्वती २ आराधना #११०८, रामानुज-जन्म-नक्षत्रम् #१००६, लावण्य-गौरी-व्रतम्, विऱऩ्मिण्ड नायऩार् (५) गुरुपूजै, शङ्कर-जयन्ती #२५३१, षष्ठी-व्रतम्, सर्प-पूजा, सूरदास-जयन्ती #५४५

षष्ठी-व्रतम्

Monthly Shashthi vratam for Lord Subrahmanya (Madhyāhna/puurvaviddha).

सुमन्तुरुवाच
षष्ठ्यां फलाशनो राजन्विशेषात् कार्तिके नृप ॥
राज्यच्युतो विशेषेण स्वं राज्यं लभतेऽचिरात्॥१॥
षष्ठी तिथिर्महाराज सर्वदा सर्वकामदा॥
उपोष्या तु प्रयत्नेन सर्वकालं जयार्थिना॥२॥
कार्त्तिकेयस्य दयिता एषा षष्ठी महातिथिः।
देवसेनाधिपत्यं हि प्राप्तं तस्यां महात्मना॥३॥
अस्यां हि श्रेयसा युक्तो यस्मात्स्कन्दो भवाग्रणीः।
तस्मात्षष्ठ्यां नक्तभोजी प्राप्नुयादीप्सितं सदा॥४॥
दत्त्वाऽर्घ्यं कार्तिकेयाय स्थित्वा वै दक्षिणामुखः।
दध्ना घृतोदकैः पुष्पैर्मन्त्रेणानेन सुव्रत॥५॥
सप्तर्षिदारज स्कन्द स्वाहापतिसमुद्भव।
रुद्रार्यमाग्निज विभो गङ्गागर्भ नमोऽस्तु ते।
प्रीयतां देवसेनानीः सम्पादयतु हृद्गतम्॥६॥
दत्त्वा विप्राय चाऽऽत्मान्नं यच्चान्यदपि विद्यते।
पश्चाद्भुङ्क्ते त्वसौ रात्रौ भूमिं कृत्वा तु भाजनम्॥७॥
एवं षष्ठ्यां व्रतं स्नेहात्प्रोक्तं स्कन्देन यत्नतः।
तन्निबोध महाराज प्रोच्यमानं मयाऽखिलम्॥८॥
षष्ठ्यां यस्तु फलाहारो नक्ताहारो भविष्यति।
शुक्लाकृष्णासु नियतो ब्रह्मचारी समाहितः॥९॥
तस्य सिद्धिं धृतिं तुष्टिं राज्यमायुर्निरामयम्।
पारत्रिकं चैहिकं च दद्यात्स्कन्दो न संशयः॥१०॥
यो हि नक्तोपवासः स्यात्स नक्तेन व्रती भवेत्।
इह वाऽमुत्र सोऽत्यन्तं लभते ख्यातिमुत्तमाम्।
स्वर्गे च नियतं वासं लभते नात्र संशयः॥११॥
इह चाऽऽगत्य कालान्ते यथोक्तफलभाग्भवेत्।
देवानामपि वन्द्योऽसौ राज्ञां राजा भविष्यति॥१२॥
यश्चापि शृणुयात्कल्पं षष्ठ्याः कुरुकुलोद्वह।
तस्य सिद्धिस्तथा तुष्टिर्धृतिः स्यात्ख्यातिसम्भवा॥१३॥
॥इति श्रीभविष्ये महापुराणे शतार्धसाहस्र्यां संहितायां ब्राह्मेपर्वणि पञ्चमीकल्पे षष्ठीकल्पवर्णनं नाम एकोनचत्वारिंशोऽध्यायः॥

Details

काञ्ची ४० जगद्गुरु श्री-महादेवेन्द्र सरस्वती २ आराधना #११०८

Observed on Śukla-Ṣaṣṭhī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4016 (Kali era).

Son of Kannayya of Karnataka, Śivarāmabhaṭṭa was placed in the Pīṭha by Saccidvilāsayati; resplendent like the Sun, He adorned the Pīṭha and merged in his effulgence on the sixth day of the bright fortnight of Vaiśākha in the year Bhava. This Ujjvala Mahādevendra remained in the Pīṭha for forty-two years and attained siddhi at Kāñci itself on the sixth day of Śuklapakṣa of Vaiśākha ,month in the year Bhava.

कर्णाटकण्णयसुतः शिवरामभट्टः सच्चिद्विलासयमिना सुहितः स्वपीठे।
अध्यास्य तं रवि(४२)समा भवराधशुद्धषष्ठीप्रदोषविरतौ विरतः स्वधाम्नि॥८३॥
—पुण्यश्लोकमञ्जरी

Details

लावण्य-गौरी-व्रतम्

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

रामानुज-जन्म-नक्षत्रम् #१००६

Observed on Ārdrā nakshatra of Mēṣaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4118 (Kali era).

Details

सूरदास-जयन्ती #५४५

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4579 (Kali era).

Details

सर्प-पूजा

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Vishnu’s boon to AdiSesha that humans will worship on this day

Details

विऱऩ्मिण्ड नायऩार् (५) गुरुपूजै

Observed on Ārdrā nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

शङ्कर-जयन्ती #२५३१

Observed on Śukla-Pañcamī tithi of Vaiśākhaḥ (lunar) month (Prātaḥ/paraviddha). The event occurred in 2593 (Kali era).

Nandana year

Details