2022-05-07

वैशाखः-02-06 , कर्कटः-पुनर्वसुः🌛🌌 , मेषः-अपभरणी-01-24🌞🌌 , माधवः-02-18🌞🪐 , शनिः

  • Indian civil date: 1944-02-17, Islamic: 1443-10-05 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►14:57; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►12:16; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — शूलः►19:55; गण्डः►
  • २|🌛-🌞|करणम् — तैतिलः►14:57; गरः►28:02*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (47.24° → 48.01°), मङ्गलः (59.92° → 60.13°), बुधः (-17.89° → -17.17°), शुक्रः (41.49° → 41.31°), शनैश्चरः (81.88° → 82.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—10:54; चन्द्रास्तमयः—23:58

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—09:08-10:42; यमघण्टः—13:50-15:24; गुलिककालः—06:00-07:34

  • शूलम्—प्राची (►09:20); परिहारः–दधि

उत्सवाः

  • रामानुज-जयन्ती #१००६, सायन-व्यतीपातः

रामानुज-जयन्ती #१००६

Observed on Śukla-Ṣaṣṭhī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4118 (Kali era).

Details

सायन-व्यतीपातः

  • 16:52→

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details