2022-05-08

वैशाखः-02-07 , कर्कटः-पुष्यः🌛🌌 , मेषः-अपभरणी-01-25🌞🌌 , माधवः-02-19🌞🪐 , भानुः

  • Indian civil date: 1944-02-18, Islamic: 1443-10-06 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-सप्तमी►17:00; शुक्ल-अष्टमी►
  • 🌌🌛नक्षत्रम् — पुष्यः►14:56; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — गण्डः►20:30; वृद्धिः►
  • २|🌛-🌞|करणम् — वणिजः►17:00; विष्टिः►29:51*; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (41.31° → 41.13°), मङ्गलः (60.13° → 60.35°), बुधः (-17.17° → -16.38°), शनैश्चरः (82.80° → 83.73°), गुरुः (48.01° → 48.77°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—11:44; चन्द्रास्तमयः—00:41*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:34; साङ्गवः—09:08-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:50; प्रातः-मु॰2—06:50-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:14; मध्यरात्रिः—23:07-01:24

  • राहुकालः—16:58-18:32; यमघण्टः—12:16-13:50; गुलिककालः—15:24-16:58

  • शूलम्—प्रतीची (►11:01); परिहारः–गुडम्

उत्सवाः

  • गङ्गा-सप्तमी, त्यागराज-जयन्ती #२५६, रविपुष्य-योगः, विजया-भानुसप्तमी, विद्यारण्य-स्वामि-जयन्ती, शर्करा-सप्तमी, सायन-व्यतीपातः, होल्करैः पेशावर-ग्रहणम् #२६४

गङ्गा-सप्तमी

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Madhyāhnaḥ/puurvaviddha).

Ganga came out of Jahnu Maharshi and became Jahnavi; perform Parjanya Pooja

Details

होल्करैः पेशावर-ग्रहणम् #२६४

Event occured on 1758-05-08 (gregorian).

Tukoji Rao Holkar defeats the afghAn Durrani Empire at the Battle of Peshawar. He was left there by raghunAth rAv and malharrAv holkar.

Marathas remained in Punjab until Nov 1759.

Details

रविपुष्य-योगः

  • →14:56

When Pushya nakshatra falls on a Sunday, it is a special yōgaḥ.

Details

सायन-व्यतीपातः

  • →17:29

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

त्यागराज-जयन्ती #२५६

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 4868 (Kali era).

कामक्रोधादिरहितं रामभक्तशिरोमणिम्।
त्यागराजगुरुं वन्दे सङ्गीताब्धिं कलानिधिम्॥

Details

  • References
    • Vaidikasri May 2017
  • Edit config file
  • Tags: MahapurushaEvents CommonFestivals

विद्यारण्य-स्वामि-जयन्ती

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

विजया-भानुसप्तमी

saptamī tithi on a Sunday is as sacred as a solar eclipse. Particularly good for worshipping Surya. When śukla saptamī is present at sunrise, it is called vijayā.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

Details

शर्करा-सप्तमी

Observed on Śukla-Saptamī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Worship Surya Bhagavan in a vessel (kumbha) filled with sugar, followed by dānam of the same.

शर्करासप्तमीं वक्ष्ये सर्वकल्मषनाशिनीम्।
माधवस्य सिते पक्षे सप्तम्यां श्रद्धयान्वितः॥
प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनः।
स्थण्डिले पद्ममालिख्य कुङ्कुमेन सकर्णिकम्॥
तस्मै नमः सवित्रेति पुष्पधूपं निवेदयेत्।
स्थापयेदव्रणं कुम्भं शर्करापात्रसंयुतम्॥
शुक्लवस्त्रेण संवेष्ट्य शुक्लमाल्यानुलेपनैः।
सहिरण्यं यथाशक्त्या मन्त्रेणानेन पूजयेत्॥
विश्वेदेवमयो यस्माद्वेदवादीति पठ्यते।
त्वमेवामृतसर्वस्वमतः पाहि सनातन॥
पञ्चगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ।
सौरसूक्तं जपंस्तिष्ठेत्पुराणश्रवणेन वा॥
अहोरात्रे गते पश्चादष्टम्यां कृतनित्यकः।
तत्सर्वं वेदविदुषे ब्राह्मणाय निवेदयेत्॥
भोजयेच्छक्तितो विप्रान् शर्कराघृतपायसैः।
भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः॥
अनेन विधिना सर्वं मासि मासि समाचरेत्।
वत्सरान्ते पुनर्दद्याद्ब्राह्मणाय समाहितः॥
शयनं वस्त्रसंवीतं शर्कराकलशान्वितम्।
सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा॥
दशभिर्वा त्रिभिर्वाऽपि निष्केणैकेन वा पुनः।
पद्मं स्वशक्तितो दयाद्वित्तशाठ्यविवर्जितः॥
अमृतं पिबतो वक्रात्सूर्यस्यामृतबिन्दवः।
निष्पेतुर्ये तदुत्पन्नाः शालिमुद्गयवादयः॥
शर्करा च परं तस्मादिक्षुसारोऽमृतोपमः।
इष्टा रवेस्ततः पुण्या शर्करा हव्यकव्ययोः॥
शर्करासप्तमी चैषा वाजिमेधफलप्रदा।
सर्वदुःखप्रशमनी सर्वसम्पत्तिदायिनी।
यः कुर्यात्परया भक्त्या स वै सम्पत्तिमाप्नुयात्॥

Details