2022-05-09

वैशाखः-02-08 , कर्कटः-आश्रेषा🌛🌌 , मेषः-अपभरणी-01-26🌞🌌 , माधवः-02-20🌞🪐 , सोमः

  • Indian civil date: 1944-02-19, Islamic: 1443-10-07 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-अष्टमी►18:32; शुक्ल-नवमी►
  • 🌌🌛नक्षत्रम् — आश्रेषा►17:06; मघा► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — अपभरणी►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — वृद्धिः►20:40; ध्रुवः►
  • २|🌛-🌞|करणम् — बवः►18:32; बालवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - बुधः (-16.38° → -15.49°), गुरुः (48.77° → 49.54°), मङ्गलः (60.35° → 60.56°), शनैश्चरः (83.73° → 84.65°), शुक्रः (41.13° → 40.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:59-12:16🌞️-18:32🌇
  • 🌛चन्द्रोदयः—12:34; चन्द्रास्तमयः—01:22*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:59-07:33; साङ्गवः—09:07-10:42; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:58; सायाह्नः—18:32-19:58
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:59-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:20-10:10; पूर्वाह्णः-मु॰2—11:51-12:41; अपराह्णः-मु॰2—14:21-15:11; सायाह्नः-मु॰2—16:52-17:42; सायाह्नः-मु॰3—17:42-18:32
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:07-01:24

  • राहुकालः—07:33-09:07; यमघण्टः—10:42-12:16; गुलिककालः—13:50-15:24

  • शूलम्—प्राची (►09:20); परिहारः–दधि

उत्सवाः

  • काञ्ची २६ जगद्गुरु श्री-प्रज्ञाघनेन्द्र सरस्वती आराधना #१४५९, बाजी-रावो मृतः #२८२

बाजी-रावो मृतः #२८२

Event occured on 1740-05-09 (gregorian). Julian date was converted to Gregorian in this reckoning.

vaishAkha s13, Raudra Sanvatsar, Saka era bAji rAv 1 dead.

Details

काञ्ची २६ जगद्गुरु श्री-प्रज्ञाघनेन्द्र सरस्वती आराधना #१४५९

Observed on Śukla-Aṣṭamī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3665 (Kali era).

Śoṇagiri, son of Prabhākaraśarma, who lived on the banks of river Pinākinī, became Jagadguru Prajñāghana and attained blissful state on the night of the eighth day of the bright fortnight of the month of Vaiśāka in the year Subhānu/Svabhānu.

प्रभाकरस्यात्मभवः पिनाकिनीतटीभवः शोणगिरिर्जगद्गुरुः।
स्वभानुवैशाखसिताष्टमीनिशि प्रज्ञाघनः प्राप परं पदं मुदा॥५५॥
—पुण्यश्लोकमञ्जरी

Details