2022-05-12

वैशाखः-02-11 , कन्या-उत्तरफल्गुनी🌛🌌 , मेषः-कृत्तिका-01-29🌞🌌 , माधवः-02-23🌞🪐 , गुरुः

  • Indian civil date: 1944-02-22, Islamic: 1443-10-10 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-एकादशी►18:52; शुक्ल-द्वादशी►
  • 🌌🌛नक्षत्रम् — उत्तरफल्गुनी►19:28; हस्तः► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►

  • 🌛+🌞योगः — हर्षणः►17:48; वज्रम्►
  • २|🌛-🌞|करणम् — वणिजः►07:17; विष्टिः►18:52; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (-13.47° → -12.34°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (60.99° → 61.20°), शुक्रः (40.58° → 40.39°), शनैश्चरः (86.50° → 87.43°), गुरुः (51.09° → 51.86°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:33🌇
  • 🌛चन्द्रोदयः—15:05; चन्द्रास्तमयः—03:25*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:33; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:24-16:59; सायाह्नः—18:33-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:39; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:21-15:12; सायाह्नः-मु॰2—16:52-17:43; सायाह्नः-मु॰3—17:43-18:33
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—13:50-15:24; यमघण्टः—05:58-07:33; गुलिककालः—09:07-10:41

  • शूलम्—दक्षिणा (►14:21); परिहारः–तैलम्

उत्सवाः

  • काञ्ची १ जगद्गुरु श्री-आदि-शङ्कर भगवत्पाद आराधना #२४९८, बुध-जयन्ती, मीऩाक्षी तिरुक्कल्याणम्, वेङ्कटाचले पद्मावती-परिणयोत्सव-समापनम् (गरुड-वाहनम्), सर्व-मोहिनी-एकादशी

बुध-जयन्ती

Observed on Śukla-Ēkādaśī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

काञ्ची १ जगद्गुरु श्री-आदि-शङ्कर भगवत्पाद आराधना #२४९८

Observed on Śukla-Ēkādaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 2626 (Kali era).

Born as an aṁśa of Lord Maheśa (Śiva), the sweet or lucid instructor of the principles of non-dualism, the Sun in dispelling the dense darkness (the great delusion), the preceptor of the six cults, merged in Supreme in the thirty-second year of his life span, in the Kali era 2625 on the eleventh day of the bright fortnight in the month of Vṛṣabha of the year Raktākṣi. This venerable Śri Śaṅkarābhagavatpāda established the Advaita school everywhere after winning over the scholars (of rival schools) through commentarial works on Brahmasūtra etc. His native is Kerala; belonged to Nampūthiri group; father was Śivaguru, mother Āryāmbā, preceptor - Śri Govindabhagavatpāda, life span - 32 years; realisation - on the eleventh day of the bright fortnight of the month Vṛṣabha in the year Raktākṣi of Kali era - 2625 in Kāñci itself.

महेशांशाज्जातो मधुरम् उपदिष्टाद्वयनयो
महामोहध्वान्तप्रशमनरविः षण्मतगुरुः।
फले (३२) स्वस्मिन् स्वायुष्यपि शरचराब्देऽपि (२६२५) च कलेः
विलिल्ये रक्ताक्षिण्यधिवृषसितैकादशि परे॥४॥
—पुण्यश्लोकमञ्जरी

Details

मीऩाक्षी तिरुक्कल्याणम्

Observed on Uttaraphalgunī nakshatra of Mēṣaḥ (sidereal solar) month (Madhyāhnaḥ/puurvaviddha).

Details

सर्व-मोहिनी-एकादशी

The Shukla-paksha Ekadashi of vaiśākha month is known as mōhinī-ēkādaśī.

पक्षे पक्षे च कर्तव्यमेकादश्यामुपोषणम्।
यदीच्छेद्विष्णुसायुज्यं श्रियं सन्ततिमात्मनः।
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि॥

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर।
भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत॥
प्रमादादथवाऽऽलस्याद्धरे केशव माधव।
व्रतस्यास्य च वै विघ्नो न भवेत्त्वत्प्रसादतः॥
–पद्मपुराणे

Details

वेङ्कटाचले पद्मावती-परिणयोत्सव-समापनम् (गरुड-वाहनम्)

Details