2022-05-14

वैशाखः-02-13 , कन्या-चित्रा🌛🌌 , मेषः-कृत्तिका-01-31🌞🌌 , माधवः-02-25🌞🪐 , शनिः

  • Indian civil date: 1944-02-24, Islamic: 1443-10-12 Shawwāl, 🌌🌞: सं- मेषः, तं- चित्तिरै, म- मेटं, प- विसाख, अ- ब’हाग
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►15:23; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — चित्रा►17:26; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — चैत्रः►29:12*; वैशाखः►

  • 🌛+🌞योगः — सिद्धिः►12:56; व्यतीपातः►
  • २|🌛-🌞|करणम् — तैतिलः►15:23; गरः►26:08*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (-11.14° → -9.87°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (40.20° → 40.01°), शनैश्चरः (88.36° → 89.29°), गुरुः (52.63° → 53.41°), मङ्गलः (61.42° → 61.63°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:16🌞️-18:34🌇
  • 🌛चन्द्रोदयः—16:55; चन्द्रास्तमयः—04:57*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:32; साङ्गवः—09:07-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-16:59; सायाह्नः—18:34-19:59
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:48; प्रातः-मु॰2—06:48-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:12; सायाह्नः-मु॰2—16:53-17:43; सायाह्नः-मु॰3—17:43-18:34
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:12; मध्यरात्रिः—23:07-01:24

  • राहुकालः—09:07-10:41; यमघण्टः—13:50-15:25; गुलिककालः—05:58-07:32

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • इचैञाऩियार् नायऩार् (६२) गुरुपूजै, काञ्ची ३९ जगद्गुरु श्री-सच्चिद्विलासेन्द्र सरस्वती आराधना #११५०, छिन्नमस्ता-जयन्ती, नृसिंह-जयन्ती, मधुरकवि आऴ्वार् तिरुनक्षत्तिरम्, वैशाख-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः, व्यतीपात-श्राद्धम्

छिन्नमस्ता-जयन्ती

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Madhyarātriḥ/puurvaviddha).

Goddess Chinnamasta is 6th of the Dasha Maha Vidyas.

Details

इचैञाऩियार् नायऩार् (६२) गुरुपूजै

Observed on Citrā nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

काञ्ची ३९ जगद्गुरु श्री-सच्चिद्विलासेन्द्र सरस्वती आराधना #११५०

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3974 (Kali era).

Son of Kamaleśvara Śrīpati, having received the initiation from Śaṅkara, the sage (preceptor) with an ability to endure heat and cold easily, remained in the guru Pīṭha. Adorned by the erudites like Ānandavardhana etc., residing at Padmapuram for a long time and then, having reached Kāñci, He attained siddhi on the night of Narasimha Jayanti in the year Nandana. This saint Saccidvilāsa, adored by Śrī Ānandavardhana, Muktākaṇa, Śivaswāmi and Rājānakaratnākara remained in the Pīṭha for thirty-three years and attained siddhi near Kāñci on the full moon day of Vaiśāka month in the year Nandana.

कान्यकुब्जकमलेश्वरात्मजः श्रीपतिः श्रितयमश्च शङ्करात्।
अध्युवास गुरुपीठम् अश्रमं बाल(३३)वर्षधृतिशील आश्रमी॥८१॥
आनन्दवर्धनमुखैः अभिरूपवर्यैः आराधिताङ्घ्रिः अधिपद्मपुरं चिराय।
अध्युष्य काञ्चिम् उपगम्य च नन्दनाब्दे सिद्धिं गतो निशि नृसिंहजयन्तिकायाः॥८२॥
—पुण्यश्लोकमञ्जरी

Details

मधुरकवि आऴ्वार् तिरुनक्षत्तिरम्

Observed on Citrā nakshatra of Mēṣaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

नृसिंह-जयन्ती

Observed on Śukla-Caturdaśī tithi of Vaiśākhaḥ (lunar) month (Sūryāstamayaḥ/puurvaviddha).

Monday Swati?

सत्यं विधातुं निजभृत्यभाषितं
व्याप्तिं च भूतेष्वखिलेषु चात्मनः।
अदृश्यतात्यद्भुतरूपमुद्वहन्
स्तम्भे सभायां न मृगं न मानुषम्॥७-८-१७॥
—श्रीमद्भागवते सप्तमस्कन्धेऽष्टमोऽध्यायः
वैशाखे शुक्लपक्षे तु चतुर्दश्यामिनेऽस्तगे।
उद्बभूवासुरद्वेषी नृसिंहो भक्तवत्सलः॥
अवतारदिने पुण्ये हरिमुद्दिश्य भक्तितः।
उपवासादि यत् किञ्चित्तदानन्त्याय कल्पते॥

Details

  • References
    • Vaidyanatha Dikshitiyam (SVR) p.62
  • Edit config file
  • Tags: Dashavataram CommonFestivals

वैशाख-मास-अन्तिमत्रयतिथि-व्रत-आरम्भः

Observed on Śukla-Trayōdaśī tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Last three days of vaiśākha-māsaḥ. anantaphaladam! Perform Shiva/Vishnu Puja, Bhagavata Parayanam, BhagavadGita Parayanam, Vishnu Sahasranama Parayanam, dāna of apūpa, pāyasa etc.

यः माधवे वैशाखमासे, त्रयोदशीचतुर्दशीपूर्णिमासु तिथिषु स्नानादिकं करोति
स निश्चयेन मोक्षं प्राप्नुयात्। यथा पुरा धनशर्मा ब्राह्मणः त्रयः प्रेताश्च
मुक्तिं प्रापुरिति। अत्र प्रसिद्धा कथा सप्तदशाध्यायात्मकपाद्मोक्तवैशाखमाहात्म्ये।
पुरा विष्णुना त्रयोदश्यां हिरण्याक्षः, चतुर्दश्यां मधुश्च घातितः,
पौर्णमास्यां भूम्युद्धारश्च कृतः, ततः प्रभृति तास्तिथयः पुण्या जाताः!
यास्तिस्रस्तिथयः पुण्या अन्तिमाः शुक्लपक्षके।
वैशाखमासि राजेन्द्र पूर्णिमान्ताः शुभावहाः॥१॥
अन्त्याः पुष्करिणीसंज्ञाः सर्वपापक्षयावहाः।
माधवे मासि यः पूर्णं स्नानं कर्तुं न च क्षमः॥२॥
तिथिष्वेतासु स स्नायात्पूर्णमेव फलं लभेत्।
सर्वे देवास्त्रयोदश्यां स्थित्वा जन्तून्पुनन्ति हि॥३॥
पूर्णायाः पर्वतीर्थैश्च विष्णुना सह संस्थिताः।
चतुर्दश्यां सयज्ञाश्च देवा एतान्पुनन्ति हि॥४॥
ब्रह्मघ्नं वा सुरापं वा सर्वानेतान्पुनन्ति हि।
एकादश्यां पुरा जज्ञे वैशाख्याममृतं शुभम्॥५॥
द्वादश्यां पालितं तच्च विष्णुना प्रभविष्णुना।
त्रयोदश्यां सुधां देवान्पाययामास वै हरिः॥६॥
जघान च चतुर्दश्यां दैत्यान्देवविरोधिनः।
पूर्णायां सर्वदेवानां साम्राज्याऽऽप्तिर्बभूव ह॥७॥
ततो देवाः सुसन्तुष्टा एतासां च वरं ददुः।
तिसृणां च तिथीनां वै प्रीत्योत्फुल्लविलोचनाः॥८॥
एता वैशाखमासस्य तिस्रश्च तिथयः शुभाः।
पुत्रपौत्रादिफलदा नराणां पापहानिदाः॥९॥
योऽस्मिन्मासे च सम्पूर्णे न स्नातो मनुजाधमः।
तिथित्रये तु स स्नात्वा पूर्णमेव फलं लभेत्॥१०॥
तिथित्रयेप्यकुर्वाणः स्नानदानादिकं नरः।
चाण्डालीं योनिमासाद्य पश्चाद्रौरवमश्नुते॥११॥
उष्णोदकेन यः स्नाति माधवे च तिथित्रये।
रौरवं नरकं याति यावदिंद्राश्चतुर्दश॥१२॥
पितॄन्देवान्समुद्दिश्य दध्यन्नं न ददाति यः।
पैशाचीं योनिमासाद्य तिष्ठत्याभूतसम्प्लवम्॥१३॥
प्रवृत्तानां च कामानां माधवे नियमे कृते।
अवश्यं विष्णुसायुज्यं युज्यते नात्र संशयः॥१४॥
आमासं नियमासक्तः कुर्याद्यदि दिनत्रये।
तेन पूर्णफलं प्राप्य मोदते विष्णुमन्दिरे॥१५॥
यो वै देवान्पितॄन्विष्णुं गुरुमुद्दिश्य मानवः।
न स्नानादि करोत्यद्धाऽमुष्य शापप्रदा वयम्॥१६॥
निःसन्तानो निरायुश्च निःश्रेयस्को भवेदिति।
इति देवा वरं दत्त्वा स्वधामानि ययुः पुरा॥१७॥
तस्मात्तिथित्रयं पुण्यं सर्वाघौघविनाशनम्।
अन्त्यं पुष्करिणीसंज्ञं पुत्रपौत्रविवर्धनम्॥१८॥
या नारी सुभगाऽऽपूपपायसं पूर्णिमादिने।
ब्राह्मणाय सकृद्दद्यात्कीर्तिमन्तं सुतं लभेत्॥१९॥
गीतापाठं तु यः कुर्यादन्तिमे च दिनत्रये।
दिनेदिनेऽश्वमेधानां फलमेति न संशयः॥२०॥
सहस्रनामपठनं यः कुर्य्याच्च दिनत्रये।
तस्य पुण्यफलं वक्तुं कः शक्तो दिवि वा भुवि॥२१॥
सहस्रनामभिर्देवं पूर्णायां मधुसूदनम्।
पयसा स्नाप्य वै याति विष्णुलोकमकल्मषम्॥२२॥
समस्तविभवैर्यस्तु पूजयेन्मधुसूदनम्।
न तस्य लोकाः क्षीयन्ते युग कल्पादि व्यत्यये॥२३॥
अस्नात्वा चाप्यदत्त्वा च वैशाखश्च मतो यदि।
स ब्रह्महा गुरुघ्नश्च पितॄणां घातकस्तथा॥२४॥
श्लोकार्धं श्लोकपादं वा नित्यं भागवतोद्भवम्।
वैशाखे च पठन्मर्त्यो ब्रह्मत्वं चोपपद्यते॥२५॥
यो वै भागवतं शास्त्रं शृणोत्येतद्दिनत्रये।
न पापैर्लिप्यते क्वाऽपि पद्मपत्रमिवांभसा॥२६॥
देवत्वं मनुजैः प्राप्तं कैश्चित्सिद्धत्वमेव च।
कैश्चित्प्राप्तो ब्रह्मभावो दिनत्रयनिषेवणात्॥२७॥
ब्रह्मज्ञानेन वै मुक्तिः प्रयागमरणेन वा।
अथवा मासि वैशाखे नियमेन जलाप्लुतेः॥२८॥
नीलवृषं समुत्सृज्य वैशाख्यां च जलाप्लुतेः।
समस्तबन्धनिर्मुक्तः पुमान्याति परं पदम्॥२९॥
गां सवत्सां द्विजेन्द्राय सीदते च कुटुम्बिने।
इहापमृत्युनिर्मुक्तः परत्र च परं व्रजेत्॥३०॥
स्नानदानविहीनस्तु वैशाखी चैव यो नयेत्।
श्वानयोनिशतं प्राप्य विष्ठायां जायते कृमिः॥३१॥
तिस्रः कोट्योऽर्धकोटिश्च तीर्थानि भुवनत्रये।
सम्भूय मन्त्रयाञ्चक्रुः पापसङ्घातशङ्किताः॥३२॥
जना अस्मासु पापिष्ठा विसृजन्ति स्वकं मलम्।
तदस्माकं कथं गच्छेदिति चिन्तासमन्विताः॥३३॥
तीर्थपादं हरिं जग्मुः शरण्यं शरणं विभुम्।
स्तुत्वा च बहुभिः स्तोत्रैः प्रार्थयामासुरञ्जसा॥३४॥
देवदेव जगन्नाथ सर्वाघौघविनाशन।
जना अस्मासु पापिष्ठाः स्नात्वा पापानि सर्वशः॥३५॥
विसृज्य त्वत्पदं यान्ति त्वदाज्ञाधारिणो भुवि।
अस्माकं चैव तत्पापं कथं गच्छेज्जनार्दन॥३६॥
तदुपायं वदास्माकं त्वत्पादशरणैषिणाम्।
इति तीर्थैः प्रार्थितस्तु भगवान्भूतभावनः॥३७॥
प्रहसन्प्राह तीर्थानि मेघगम्भीरया गिरा।
सिते पक्षे मेषसूर्ये वैशाखान्तेदिनत्रये॥३८॥
सर्वतीर्थमये पुण्ये ममाऽपि प्राणवल्लभे।
यूयं भगोदयात्पूर्वं बहिःसंस्थजलाप्लुताः॥३९॥
विमुक्ताघाः पुण्यरूपा भवन्त्वाशु सुनिर्मलाः।
भवद्भिश्च विमुक्ताघैर्ये न स्नाता दिनत्रये॥४०॥
तेषु तिष्ठन्तु तत्पापं जनैर्युष्मद्विरेचितम्।
इति तीर्थपदो विष्णुस्तीर्थानां च वरं ददौ॥४१॥
अनुज्ञाप्य च तान्योगात्तत्रैवान्तरधीयत।
स्वधामानि पुनः प्राप्य तानि तीर्थानि नित्यशः॥४२॥
प्रतिवर्षं तु वैशाखे तथैवान्त्यदिनत्रये।
तेनाघौघं विमुच्यैव यान्ति निर्मलतामहो॥४३॥
ये तु स्नानं न कुर्वन्ति वैशाखान्तदिनत्रये।
ते भवन्तु समस्तानां जनानां पातकाऽऽश्रयाः॥४४॥
इति शापं च तीर्थानि ह्यस्नातानां वदन्ति च।
न तेन सदृशः पापो यो न स्नातो दिनत्रये॥४५॥
विचारितेषु शास्त्रेषु न दृष्टो न च वै श्रुतः।
तस्माद्दिनत्रये कार्यं स्नानदानार्चनादिकम्॥४६॥
अन्यथा नरकं याति यावदिन्द्राश्चतुर्दश।
इत्येतत्सर्वमाख्यातं श्रुतकीर्ते महामते॥४७॥

Details

  • References
    • skAnda mahApurANe vaiSNavakhaNDE vaizAkhamAhAtmyE paJcaviMSO.adhyAyaH
  • Edit config file
  • Tags: LessCommonFestivals

व्यतीपात-श्राद्धम्

Observed on every occurrence of Vyatīpātaḥ yoga (Aparāhṇaḥ/vyaapti).

Vyatipata Shraddha day.

Details