2022-05-18

वैशाखः-02-18 , वृश्चिकः-ज्येष्ठा🌛🌌 , वृषभः-कृत्तिका-02-04🌞🌌 , माधवः-02-29🌞🪐 , बुधः

  • Indian civil date: 1944-02-28, Islamic: 1443-10-16 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►23:37; कृष्ण-चतुर्थी►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►08:08; मूला►29:35*; पूर्वाषाढा► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — कृत्तिका►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सिद्धः►18:41; साध्यः►
  • २|🌛-🌞|करणम् — वणिजः►13:18; विष्टिः►23:37; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः

  • 🌞-🪐 मूढग्रहाः - बुधः (-5.72° → -4.24°)
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (92.08° → 93.02°), शुक्रः (39.43° → 39.23°), मङ्गलः (62.27° → 62.49°), गुरुः (55.74° → 56.52°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:16🌞️-18:35🌇
  • 🌛चन्द्रास्तमयः—07:47; चन्द्रोदयः—21:07

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:50; अपराह्णः—15:25-17:00; सायाह्नः—18:35-20:00
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:50-12:41; अपराह्णः-मु॰2—14:22-15:13; सायाह्नः-मु॰2—16:54-17:44; सायाह्नः-मु॰3—17:44-18:35
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:07-01:24

  • राहुकालः—12:16-13:50; यमघण्टः—07:31-09:06; गुलिककालः—10:41-12:16

  • शूलम्—उदीची (►12:41); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती आश्रम-स्वीकार-दिनम् #४०, तिरुञाऩसम्बन्धमूर्त्ति नायऩार् (२७) गुरुपूजै, तिरुनीलकण्ठ याऴ्प्पाण नायऩार् (६०) गुरुपूजै, तिरुनीलनक्क नायऩार् (२५) गुरुपूजै, पार्थिव-कल्पादिः, मुरुग नायऩार् (१५) गुरुपूजै

काञ्ची जगद्गुरु श्री-शङ्कर विजयेन्द्र सरस्वती आश्रम-स्वीकार-दिनम् #४०

Observed on Mūlā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha). The event occurred in 5084 (Kali era).

jagadguru śrī~śaṅkara vijayēndra sarasvatī was inducted into the kāmakōṭi-pīṭham on 29th May 1983, rudhirōdgārī year, vr̥ṣabha/vaiśākha māsa kr̥ṣṇa tr̥tīyā bhānuvāsaraḥ mūlā nakṣatram.

Details

मुरुग नायऩार् (१५) गुरुपूजै

Observed on Mūlā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

पार्थिव-कल्पादिः

Observed on Kr̥ṣṇa-Tr̥tīyā tithi of Vaiśākhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

pārthiva-kalpādiḥ is observed on this day. Performing śrāddha on this day gives akṣayatr̥pti to pitrs. Although there are 30 Kalpadis described in various puranas, 7 of them are particularly special.

अथ कल्पादयो राजन्कथ्यन्ते तिथयः शुभाः।
यासु श्राद्ध कृते तृप्तिः पितॄणामक्षया भवेत्॥
(३० कल्पादयः प्रदिष्टाः)
—हेमाद्रौ नागरखण्डे
ब्रह्मणो यद्दिनादर्वाक्कल्पस्यादिः प्रकीर्तितः।
वैशाखस्य तृतीयायां कृष्णायां फाल्गुनस्य च॥
पञ्चमी चैत्रमासस्य तस्यैवान्या तथा परा।
शुक्ला त्रयोदशी माघे कार्तिकस्य तु सप्तमी॥
नवमी मार्गशीर्षस्य सप्तैताः संस्मराम्यहम्।
कल्पानामादयो ह्येता दत्तस्याक्षय्यकारकाः॥
—मत्स्यपुराणे

Details

तिरुञाऩसम्बन्धमूर्त्ति नायऩार् (२७) गुरुपूजै

Observed on Mūlā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

तिरुनीलकण्ठ याऴ्प्पाण नायऩार् (६०) गुरुपूजै

Observed on Mūlā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

तिरुनीलनक्क नायऩार् (२५) गुरुपूजै

Observed on Mūlā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details