2022-05-27

वैशाखः-02-27 , मेषः-अश्विनी🌛🌌 , वृषभः-रोहिणी-02-13🌞🌌 , शुक्रः-03-07🌞🪐 , शुक्रः

  • Indian civil date: 1944-03-06, Islamic: 1443-10-25 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-द्वादशी►11:48; कृष्ण-त्रयोदशी►
  • 🌌🌛नक्षत्रम् — अश्विनी►26:24*; अपभरणी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सौभाग्यः►22:05; शोभनः►
  • २|🌛-🌞|करणम् — तैतिलः►11:48; गरः►24:25*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या

  • 🌞-🪐 मूढग्रहाः - बुधः (7.83° → 9.22°)
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (37.60° → 37.39°), मङ्गलः (64.20° → 64.42°), शनैश्चरः (100.54° → 101.49°), गुरुः (62.81° → 63.60°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:16🌞️-18:37🌇
  • 🌛चन्द्रास्तमयः—16:11; चन्द्रोदयः—04:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:16-13:52; अपराह्णः—15:27-17:02; सायाह्नः—18:37-20:02
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:09; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:23-15:14; सायाह्नः-मु॰2—16:56-17:46; सायाह्नः-मु॰3—17:46-18:37
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—10:41-12:16; यमघण्टः—15:27-17:02; गुलिककालः—07:31-09:06

  • शूलम्—प्रतीची (►11:00); परिहारः–गुडम्

उत्सवाः

  • प्रदोष-व्रतम्

प्रदोष-व्रतम्

  • 18:37→20:02

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details