2022-05-30

वैशाखः-02-30 , वृषभः-कृत्तिका🌛🌌 , वृषभः-रोहिणी-02-16🌞🌌 , शुक्रः-03-10🌞🪐 , सोमः

  • Indian civil date: 1944-03-09, Islamic: 1443-10-28 Shawwāl, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — वसन्तऋतुः वैशाखः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►17:00; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — कृत्तिका►07:10; रोहिणी► (वृषभः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — सुकर्म►23:35; धृतिः►
  • २|🌛-🌞|करणम् — नाग►17:00; किंस्तुघ्नः►
  • 🌌🌛- चन्द्राष्टम-राशिः—तुला

  • 🌞-🪐 मूढग्रहाः - बुधः (11.86° → 13.09°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (64.85° → 65.07°), शनैश्चरः (103.39° → 104.34°), शुक्रः (36.97° → 36.75°), गुरुः (65.19° → 65.99°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:38🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:41; मध्याह्नः—12:17-13:52; अपराह्णः—15:27-17:03; सायाह्नः—18:38-20:03
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:51-12:42; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:56-17:47; सायाह्नः-मु॰3—17:47-18:38
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:09-01:24

  • राहुकालः—07:31-09:06; यमघण्टः—10:41-12:17; गुलिककालः—13:52-15:27

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • पार्वणव्रतम् अमावास्यायाम्, पिण्ड-पितृ-यज्ञः, वैशाख-मास-समापनम्, वैशाख-स्नानपूर्तिः, शनि-जयन्ती, शुक-महर्षि-जयन्ती, सर्व-वैशाख-अमावास्या (अलभ्यम्–पुष्कला), सोमवती अमावास्या

पार्वणव्रतम् अमावास्यायाम्

pārvaṇavratam on the eve of darśa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चन् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पिण्ड-पितृ-यज्ञः

Pinda Pitru Yajnam is a śrāddham to be done to two sets of Pitru Devatas. It is to be done in one’s Agnihotra Agni or if that is not present then Aupasana Agni. Rice is cooked in a section of the Agni moved to the south-east. From this, even those whose father is living, give āhuti to the Deva Pitru-s ie sōma, yama and agni kavyavāhana. Those whose father is not living should additionally give piṇḍas to the Manushya Pitru-s also to whom amāvāsyā-śrāddham is also performed.

Details

सोमवती अमावास्या

amāvāsyā on a Monday is as sacred as a solar eclipse. Particularly good for performing pradakshinam of Pippala tree.

अमावस्या तु सोमेन सप्तमी भानुना सह।
चतुर्थी भूमिपुत्रेण सोमपुत्रेण चाष्टमी।
चतस्रस्तिथयस्त्वेताः सूर्यग्रहणसन्निभाः॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः॥
अक्षिस्पन्दं भुजस्पन्दं दुःस्वप्नं दुर्विचिन्तनम्।
शत्रूनाम् च समुत्पन्नम् अश्वत्थ शमयस्व मे॥

दुःस्वप्नं दुष्टचिन्तां च दुष्टज्वरपराभवान्।
विलयं नय पापानि पिप्पल त्वं हरिप्रिय॥
—स्कन्दपुराणे नागरखण्डे

Details

सर्व-वैशाख-अमावास्या (अलभ्यम्–पुष्कला)

amāvāsyā of the vaiśākha month.

Details

It is said in the Smrtis, that if Amavaysa falls on a Monday, Tuesday or Thursday, such a tithi is given the appellation puṣkalā and is as sacred as a solar eclipse.

अमा सोमेन भौमेन गुरुणा वा युता यदि।
सा तिथिः पुष्कला नाम सूर्यग्रहणसन्निभा॥

Details

वैशाख-मास-समापनम्

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

vaiśākha-māsaḥ ends today

Details

वैशाख-स्नानपूर्तिः

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

माधवे मेषगे भानौ मुरारे मधुसूदन।
प्रातः स्नानेन मे नाथ फलदो भव पापहन्॥

Details

शनि-जयन्ती

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शुक-महर्षि-जयन्ती

Observed on Amāvāsyā tithi of Vaiśākhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details