2022-06-02

ज्यैष्ठः-03-03 , मिथुनम्-आर्द्रा🌛🌌 , वृषभः-रोहिणी-02-19🌞🌌 , शुक्रः-03-13🌞🪐 , गुरुः

  • Indian civil date: 1944-03-12, Islamic: 1443-11-02 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►24:17*; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आर्द्रा►16:02; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — गण्डः►26:32*; वृद्धिः►
  • २|🌛-🌞|करणम् — तैतिलः►11:02; गरः►24:17*; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (36.32° → 36.11°), शनैश्चरः (106.24° → 107.20°), बुधः (15.34° → 16.35°), गुरुः (67.59° → 68.39°), मङ्गलः (65.51° → 65.73°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:55-12:17🌞️-18:39🌇
  • 🌛चन्द्रोदयः—07:59; चन्द्रास्तमयः—21:09

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:55-07:31; साङ्गवः—09:06-10:42; मध्याह्नः—12:17-13:53; अपराह्णः—15:28-17:04; सायाह्नः—18:39-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:55-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:24-15:15; सायाह्नः-मु॰2—16:57-17:48; सायाह्नः-मु॰3—17:48-18:39
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—13:53-15:28; यमघण्टः—05:55-07:31; गुलिककालः—09:06-10:42

  • शूलम्—दक्षिणा (►14:24); परिहारः–तैलम्

उत्सवाः

  • रम्भा-तृतीया, सायन-व्यतीपातः, हरिसिंहेनाटक-ग्रहणम् #२०४

हरिसिंहेनाटक-ग्रहणम् #२०४

Event occured on 1818-06-02 (gregorian).

On this day, Hari Singh Nalwa, Misr Diwan Chand and others at the head of about 25k khAlsa troops won Multan after a 3 month seige. Nawab Muzaffar Khan and sons were killed defending the fort.

Context

The Sikh Empire had attacked Multan multiple times in the past, the largest attack being in 1810. However, on the previous occasions the Sikh forces would defeat the defending force and seize the city only to have the governor of Multan, Muzaffar Khan Sadozai, retreat into the Multan Fort. During previous sieges, the Sikhs had settled for large single payments of tribute, while the attack in 1810 resulted in Multan paying a yearly tribute.

Aftermath

The siege of Multan ended significant Afghan influence in the Peshawar region and led to multiple Sikh attempts at capturing and the final capture of Peshawar.

Details

रम्भा-तृतीया

Observed on Śukla-Tr̥tīyā tithi of Jyaiṣṭhaḥ (lunar) month (Prātaḥ/paraviddha).

Rambha Vratam; perform Savitri pooja near Banana tree. Offer naivedyam of bananas prepared with ghee.

पुष्पमण्डपिका कार्या रम्भास्तम्भोपशोभिता।
तत्र सम्पूजयेद्देवीं शक्त्या स्वर्णादिनिर्मिताम्॥
वेदेषु सर्वशास्त्रेषु दिवि भूमौ रसातले।
श्रुतो दृष्टश्च बहुशो न शक्त्या रहितः शिवः।
त्वं शक्स्तिस्त्वं स्वधा स्वाहा त्वं सावित्री सरस्वती।
पतिं देहि सुतान्देहि गृहं देवि नमोऽस्तु ते॥
योषितः पुरुषो वाऽपि ख्यातं रम्भाव्रतं भुवि।
भार्यां पुत्रं गृहं भोगान् कुलवृद्धिमवाप्नुयुः॥

Details

सायन-व्यतीपातः

  • →23:27

When the sum of the longitudes of the Moon and Sun is 180, it is sāyana-vyatīpātaḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details