2022-06-04

ज्यैष्ठः-03-05 , कर्कटः-पुष्यः🌛🌌 , वृषभः-रोहिणी-02-21🌞🌌 , शुक्रः-03-15🌞🪐 , शनिः

  • Indian civil date: 1944-03-14, Islamic: 1443-11-04 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-पञ्चमी►28:53*; शुक्ल-षष्ठी►
  • 🌌🌛नक्षत्रम् — पुष्यः►21:53; आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — ध्रुवः►28:16*; व्याघातः►
  • २|🌛-🌞|करणम् — बवः►15:50; बालवः►28:53*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (69.20° → 70.00°), शनैश्चरः (108.15° → 109.11°), बुधः (17.30° → 18.17°), मङ्गलः (65.95° → 66.17°), शुक्रः (35.89° → 35.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रोदयः—09:39; चन्द्रास्तमयः—22:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:04; सायाह्नः—18:40-20:04
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:46; प्रातः-मु॰2—06:46-07:37; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:25-05:10; मध्यरात्रिः—23:10-01:25

  • राहुकालः—09:07-10:42; यमघण्टः—13:53-15:29; गुलिककालः—05:56-07:31

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • नमिनन्दियडिगळ् नायऩार् (२६) गुरुपूजै, पेश्वा-राज्य-नाशः #२०४, महिषपुर-राजर्षिः कृष्णराजो जातः #१३८, श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-आरम्भः

महिषपुर-राजर्षिः कृष्णराजो जातः #१३८

Event occured on 1884-06-04 (gregorian).

nAlvaDi-kRShNarAja-vaDiya, rAjarShi of mysore, born https://twitter.com/adikulk/status/893381975440064512

Details

नमिनन्दियडिगळ् नायऩार् (२६) गुरुपूजै

Observed on Puṣyaḥ nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

पेश्वा-राज्य-नाशः #२०४

Event occured on 1818-06-04 (gregorian).

Peshwa Bajirao II surrendered to the British, after an eight month long war (The 3rd Anglo-Maratha War) - a war which began in Nov 1817 with the ‘Battle of Khadki’.

Details

श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-आरम्भः

Details