2022-06-06

ज्यैष्ठः-03-06 , सिंहः-मघा🌛🌌 , वृषभः-रोहिणी-02-23🌞🌌 , शुक्रः-03-17🌞🪐 , सोमः

  • Indian civil date: 1944-03-16, Islamic: 1443-11-06 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►06:40; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — मघा►26:24*; पूर्वफल्गुनी► (सिंहः)
  • 🌌🌞सौर-नक्षत्रम् — रोहिणी►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — हर्षणः►28:49*; वज्रम्►
  • २|🌛-🌞|करणम् — तैतिलः►06:40; गरः►19:22; वणिजः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मकरः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (110.07° → 111.03°), शुक्रः (35.45° → 35.23°), मङ्गलः (66.39° → 66.61°), गुरुः (70.81° → 71.62°), बुधः (18.96° → 19.68°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:18🌞️-18:40🌇
  • 🌛चन्द्रोदयः—11:17; चन्द्रास्तमयः—23:59

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:31; साङ्गवः—09:07-10:42; मध्याह्नः—12:18-13:53; अपराह्णः—15:29-17:05; सायाह्नः—18:40-20:05
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:19-10:10; पूर्वाह्णः-मु॰2—11:52-12:43; अपराह्णः-मु॰2—14:25-15:16; सायाह्नः-मु॰2—16:58-17:49; सायाह्नः-मु॰3—17:49-18:40
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:10-01:25

  • राहुकालः—07:31-09:07; यमघण्टः—10:42-12:18; गुलिककालः—13:53-15:29

  • शूलम्—प्राची (►09:19); परिहारः–दधि

उत्सवाः

  • काञ्ची २३ जगद्गुरु श्री-सच्चित्सुखेन्द्र सरस्वती आराधना #१५११, श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-समापनम्

काञ्ची २३ जगद्गुरु श्री-सच्चित्सुखेन्द्र सरस्वती आराधना #१५११

Observed on Śukla-Saptamī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3613 (Kali era).

Son of Śrī Cikkākula Somanārya, named Girīśa earlier. initiated with the tile Saccitsukha by Paripūrṇabodha; an ardent devotee of Lord Subrahmanya, He made pious the astrologer Āryabhaṭṭa by making him carry out the expiatory rite for his long voyage (on sea). He, Saccitsukha, having instituted Citsukha in his place, attained siddhi on the seventh day of the bright fortnight of the month of Vṛṣabha in the year Khara.

श्रीचिक्काकुलसोमणार्यतनयः सोऽयं गिरीशः पुरा
सन्न्यस्तः परिपूर्णबोधगुरुणा सच्चित्सुखः षण्मुखम्।
ध्यायन् कालविदं सुदूरम् उदधौ प्रोष्यार्यभट्टाभिधं
प्रत्यावृत्तम् अधाद् अथास्तिकम् अनुष्ठाप्योदितं निष्क्रयम्॥४८॥
चित्सुखं विनिवेश्य स्वे पदे सच्चित्सुखः सिते।
खरे खरांशौ वृषगे सप्तम्यां सिद्धिम् आप सः॥४९॥
—पुण्यश्लोकमञ्जरी

Details

श्रीनिवासमङ्गापुरे साक्षात्कार-वैभवोत्सव-समापनम्

Details