2022-06-12

ज्यैष्ठः-03-13 , तुला-विशाखा🌛🌌 , वृषभः-मृगशीर्षम्-02-29🌞🌌 , शुक्रः-03-23🌞🪐 , भानुः

  • Indian civil date: 1944-03-22, Islamic: 1443-11-12 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-त्रयोदशी►24:27*; शुक्ल-चतुर्दशी►
  • 🌌🌛नक्षत्रम् — विशाखा►23:57; अनूराधा► (वृश्चिकः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — शिवः►17:23; सिद्धः►
  • २|🌛-🌞|करणम् — कौलवः►13:59; तैतिलः►24:27*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मेषः
  • 🌞-🪐 अमूढग्रहाः - बुधः (22.18° → 22.47°), गुरुः (75.70° → 76.52°), शनैश्चरः (115.85° → 116.81°), शुक्रः (34.11° → 33.88°), मङ्गलः (67.72° → 67.95°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:56-12:19🌞️-18:42🌇
  • 🌛चन्द्रोदयः—16:36; चन्द्रास्तमयः—04:27*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:56-07:32; साङ्गवः—09:08-10:43; मध्याह्नः—12:19-13:55; अपराह्णः—15:30-17:06; सायाह्नः—18:42-20:06
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:56-06:47; प्रातः-मु॰2—06:47-07:38; साङ्गवः-मु॰2—09:20-10:11; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:26-05:11; मध्यरात्रिः—23:12-01:27

  • राहुकालः—17:06-18:42; यमघण्टः—12:19-13:55; गुलिककालः—15:30-17:06

  • शूलम्—प्रतीची (►11:02); परिहारः–गुडम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सवः, कृत्तिकावैषाखोत्सवः, छत्रपति-शिवाजी-राज्याभिषेकः #३४९, दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी, नम्माऴ्वार् तिरुनक्षत्तिरम्, प्रदोष-व्रतम्, विद्यारण्य-स्वामि-आराधना #६३१, वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (वज्र-कवचम्), वैकाचि-विशाखम्

अलर्मेल्मङ्गापुरे प्लवोत्सवः

Padmavati Devi is taken out on the plava (last three days).

Details

छत्रपति-शिवाजी-राज्याभिषेकः #३४९

Observed on Śukla-Trayōdaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha). The event occurred in 1596 (Shaka era).

Details

दुर्गन्ध-दौर्भाग्य-नाशक-त्रयोदशी

Observed on Śukla-Trayōdaśī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम्॥१८॥
तत्र स्नात्वा नदीतोये पूजयेच्छुचिदेशजम्।
श्वेतमन्दारमर्कं वा करवीरं च रक्तकम्॥१९॥
निरीक्ष्य गगने सूर्यं प्रार्थयेन्मन्त्रतस्तदा।
मन्दारकरवीरार्का भवन्तो भास्करांशजाः॥२०॥
पूजिता मम दौर्भाग्यं नाशयन्तु नमोऽस्तु वः।
इत्थं योऽर्चयते भक्त्या वर्षे वर्षे द्रुमत्रयम्॥२१॥
नश्यते तस्य दौर्भाग्यं नात्र कार्या विचारणा॥
—नारदपुराणे बृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वादशमासस्थितत्रयोदशीव्रतकथनं नाम द्वाविंशदधिकशततमोऽध्यायः

Details

कृत्तिकावैषाखोत्सवः

Observed on Viśākhā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Special puja for Subrahmanya Swami in temples. Birth of Subrahmanya Swami. Worship Him with red flowers.

सूर्ये वृषभराशौ कृत्तिकासु सति, चन्द्रमसि च विपरीतदिशि विशाखासु सत्य् आचर्यते सुब्रह्मण्यजन्मोत्सवः (पूर्वं श्रवण-कार्त्तिकोत्सवे जातानां षण्णाम् बालानाम् कृत्तिकाभिर् वर्ध्यमाननाम् एकीकरणेन पार्वत्या)।

Details

नम्माऴ्वार् तिरुनक्षत्तिरम्

Observed on Viśākhā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Prātaḥ/paraviddha).

Details

प्रदोष-व्रतम्

  • 18:42→20:06

Pradosha Vratam. Fast during the day and perform śivapūjā in Pradosha Kala.

प्रदोषे शिवपूजां तु ये कुर्याच्छ्रद्धया युताः।
न भवेत् तस्य दारिद्र्यं जन्मान्तरशतेष्वपि॥

Details

वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (वज्र-कवचम्)

Details

वैकाचि-विशाखम्

Observed on Viśākhā nakshatra of Vr̥ṣabhaḥ (sidereal solar) month (Sūryōdayaḥ/puurvaviddha).

Special puja for Subrahmanya Swami in temples. Birth of Subrahmanya Swami. Worship Him with red flowers.

सूर्ये वृषभराशौ कृत्तिकासु सति, चन्द्रमसि च विपरीतदिशि विशाखासु सत्य् आचर्यते सुब्रह्मण्यजन्मोत्सवः (पूर्वं श्रवण-कार्त्तिकोत्सवे जातानां षण्णाम् बालानाम् कृत्तिकाभिर् वर्ध्यमाननाम् एकीकरणेन पार्वत्या)।

Details

विद्यारण्य-स्वामि-आराधना #६३१

Observed on Śukla-Trayōdaśī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 4493 (Kali era).

Details