2022-06-14

ज्यैष्ठः-03-15 , वृश्चिकः-ज्येष्ठा🌛🌌 , वृषभः-मृगशीर्षम्-02-31🌞🌌 , शुक्रः-03-25🌞🪐 , मङ्गलः

  • Indian civil date: 1944-03-24, Islamic: 1443-11-14 Ḏū al-Qaʿdah, 🌌🌞: सं- वृषभः, तं- वैगासि, म- इटवं, प- जेठ, अ- जेठ
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — वसन्तऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — पौर्णमासी►17:21; कृष्ण-प्रथमा►
  • 🌌🌛नक्षत्रम् — ज्येष्ठा►18:30; मूला► (धनुः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — वैशाखः►

  • 🌛+🌞योगः — साध्यः►09:37; शुभः►29:25*; शुक्लः►
  • २|🌛-🌞|करणम् — विष्टिः►07:14; बवः►17:21; बालवः►27:27*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृषभः
  • 🌞-🪐 अमूढग्रहाः - गुरुः (77.34° → 78.17°), मङ्गलः (68.17° → 68.40°), शुक्रः (33.66° → 33.43°), शनैश्चरः (117.78° → 118.75°), बुधः (22.68° → 22.84°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:19🌞️-18:42🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:32; साङ्गवः—09:08-10:44; मध्याह्नः—12:19-13:55; अपराह्णः—15:31-17:07; सायाह्नः—18:42-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:54-12:45; अपराह्णः-मु॰2—14:27-15:18; सायाह्नः-मु॰2—17:00-17:51; सायाह्नः-मु॰3—17:51-18:42
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:12-01:27

  • राहुकालः—15:31-17:07; यमघण्टः—09:08-10:44; गुलिककालः—12:19-13:55

  • शूलम्—उदीची (►11:03); परिहारः–क्षीरम्

उत्सवाः

  • अलर्मेल्मङ्गापुरे प्लवोत्सव-समापनम्, ऎरुवक-पूर्णिमा, कबीरदास-जयन्ती, तल्वार-शिखर-जयः #२३, पार्वणव्रतम् पूर्णिमायाम्, पूर्णिमा-व्रतम्, मन्वादिः-(भौत्यः-[१४]), वट-पूर्णिमा/वट-सावित्री-व्रतम्, वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (स्वर्ण-कवचम्), सायन-वैधृतिः

अलर्मेल्मङ्गापुरे प्लवोत्सव-समापनम्

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Padmavati Devi is taken out on the plava (last three days).

Details

ऎरुवक-पूर्णिमा

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Danam of Padma Puranam

Details

कबीरदास-जयन्ती

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

मन्वादिः-(भौत्यः-[१४])

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Aparāhṇaḥ/vyaapti).

Details

पार्वणव्रतम् पूर्णिमायाम्

pārvaṇavratam on the eve of pūrṇa-sthālīpākaḥ.

गृहस्थव्रतम्

पक्षान्ता उपवस्तव्याः, पक्षादयो ऽभियष्टव्याः। किञ्च - ‘अथापराह्ण एवाप्लुत्यौपवसथिकं दम्पती भुञ्जीयातां यद् एनयोः काम्यं स्यात्- सर्पिर् मिश्रं स्यात् कुशलेन’।

‘अबहुवादी स्यात्। सत्यं विवदिषेत्। अध एवैतां रात्रिं शयीयाताम्। तौ खलु जाग्रन्-मिश्राव् एवैतां रात्रिं विहरेयाताम् इतिहास-मिश्रेण वा केनचिद् वा। जुगुप्सेयातां त्व् एवाव्रत्येभ्यः कर्मभ्यः।’

परेद्युर् होमाय सम्भारसम्भरणादयो व्यवस्थाः कार्याः।

प्रायश्चित्तार्थम् अपि किञ्चद् व्रतम्

“पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा” इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

पूर्णिमा-व्रतम्

Observed on Paurṇamāsī tithi of every (lunar) month (Sūryōdayaḥ/puurvaviddha).

pūrṇimā vratam is commonly observed for Lord Satyanarayana.

Details

सायन-वैधृतिः

  • 17:05→

When the sum of the longitudes of the Moon and Sun is 360, it is sāyana-vaidhr̥tiḥ, and a yōgaḥ that is to be excluded for auspicious activities.

Details

तल्वार-शिखर-जयः #२३

Event occured on 1999-06-14 (gregorian).

On this day, during the kArgil war, Major Manoj Talwar died capturing point 5765 (19k feet high) from pAkistAni jihAdi-s.

  • He was the son of Capt PL Talwar, a civil engineer who participated in the 1962 China war and helped build the laDhAk airport.
  • He could’ve easily been an Army Doc but he chose NDA over AFMC.
  • It wasn’t his turn to get posted at Siachen but he chose to get posted there and was granted an ‘out of turn posting’.

Events

Although the team was supposed to be led by a Junior Officer, Major Manoj volunteered to lead the mission. The Pakistani army was constantly firing from above. He ordered his team to go around the peak and flank the entrenched enemy from front. During their advance, he suffered from several splinter injuries by enemy’s mortars and grenades but despite all the difficulties, he displayed rare determination, exemplary sense of courage and devotion to duty and kept pushing forward. Moments after he had finally captured the peak & had embedded the Indian Flag at point 5765 on the midnight of 13th June, a splinter from a mortar shelling hit his eye and he was gravely injured. He fell 19,000 feet below into the valley and the search for his body went on for hours till the early morning of 14th June 1999.

Aftermath

  • Point 5765 was named ‘Talwar Top’ & the bunker ‘Talwar Bunker’.
  • On 17th of June, as his body was cremated.
  • All the markets, cinema halls and other public places were closed. The women in the houses did not cook food that day. He was respected and loved as the ‘Son Of Meerut.’
  • His parents received his last letter which he had written on 10th of June while sitting on his bunker.
  • Later in the year 2003, a statue was built in Meerut in his honour and was unveiled by Sh Rajnath Singh.

Details

वेङ्कटाचले ज्येष्ठ-अभिद्येयकाभिषेकः (स्वर्ण-कवचम्)

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

वट-पूर्णिमा/वट-सावित्री-व्रतम्

Observed on Paurṇamāsī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Perform puja of banyan tree; begets saumaṅgalyam and saubhāgyam.

नारी वा विधवा वाऽपि पुत्रीपुत्रविवर्जिता।
सभर्तृका सपुत्रा वा कुर्याद् व्रतमिदं शुभम्॥ (स्कान्दे धर्मवचनम्)
अवैधव्यं च सौभाग्यं देहि त्वं मम सुव्रते।
पुत्रान् पौत्रांश्च सौख्यं च गृहाणार्घ्यं नमोऽस्तु ते॥
वट सिञ्चामि ते मूलं सलिलैरमृतोपमैः।
यथा शाखाप्रशाखाभिर्वृद्धोऽसि त्वं महीतले।
तथा पुत्रैश्च पौत्रैश्च सम्पन्नं कुरु मां सदा॥

Details