2022-06-17

ज्यैष्ठः-03-18 , मकरः-उत्तराषाढा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-03🌞🌌 , शुक्रः-03-28🌞🪐 , शुक्रः

  • Indian civil date: 1944-03-27, Islamic: 1443-11-17 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-तृतीया►06:11; कृष्ण-चतुर्थी►26:59*; कृष्ण-पञ्चमी►
  • 🌌🌛नक्षत्रम् — उत्तराषाढा►09:54; श्रवणः► (मकरः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — इन्द्रः►17:14; वैधृतिः►
  • २|🌛-🌞|करणम् — विष्टिः►06:11; बवः►16:32; बालवः►26:59*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मिथुनम्
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (68.86° → 69.09°), गुरुः (79.83° → 80.66°), शनैश्चरः (120.70° → 121.67°), शुक्रः (32.97° → 32.74°), बुधः (22.95° → 22.91°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—08:42; चन्द्रोदयः—21:48

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:44; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:07; सायाह्नः—18:43-20:07
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:21-10:12; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—10:44-12:20; यमघण्टः—15:32-17:07; गुलिककालः—07:33-09:09

  • शूलम्—प्रतीची (►11:03); परिहारः–गुडम्

उत्सवाः

  • कृष्णपिङ्गल-महागणपति सङ्कटहर-चतुर्थी-व्रतम्, श्रवण-व्रतम्

कृष्णपिङ्गल-महागणपति सङ्कटहर-चतुर्थी-व्रतम्

Special vrata day for Ganesha. In this month, Ganesha is worshipped as kr̥ṣṇapiṅgala-mahāgaṇapatiḥ. Fast during the day and pray to Ganesha after moonrise, as follows:

गणाधिपस्त्वं देवेश चतुर्थ्यां पूजितो मया।
कष्टान्मां मोचयेशान सर्वमिष्टं च देहि मे॥

यदा सङ्क्लेशितो मर्त्यो नानादुःखैश्च दारुणैः।
तदा कृष्णे चतुर्थ्यां वै पूजनीयो गणाधिपः॥ (भविष्यपुराणम्)

Details

श्रवण-व्रतम्

Observed on every occurrence of Śravaṇaḥ nakshatra (Sāṅgavaḥ/puurvaviddha).

Details