2022-06-18

ज्यैष्ठः-03-20 , मकरः-श्रवणः🌛🌌 , मिथुनम्-मृगशीर्षम्-03-04🌞🌌 , शुक्रः-03-29🌞🪐 , शनिः

  • Indian civil date: 1944-03-28, Islamic: 1443-11-18 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-पञ्चमी►24:20*; कृष्ण-षष्ठी►
  • 🌌🌛नक्षत्रम् — श्रवणः►07:37; श्रविष्ठा►29:54*; शतभिषक्► (कुम्भः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वैधृतिः►13:47; विष्कम्भः►
  • २|🌛-🌞|करणम् — कौलवः►13:35; तैतिलः►24:20*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कर्कटः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (69.09° → 69.32°), गुरुः (80.66° → 81.49°), शुक्रः (32.74° → 32.50°), शनैश्चरः (121.67° → 122.65°), बुधः (22.91° → 22.81°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:57-12:20🌞️-18:43🌇
  • 🌛चन्द्रास्तमयः—09:44; चन्द्रोदयः—22:38

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:57-07:33; साङ्गवः—09:09-10:45; मध्याह्नः—12:20-13:56; अपराह्णः—15:32-17:08; सायाह्नः—18:43-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:57-06:48; प्रातः-मु॰2—06:48-07:39; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:28-15:19; सायाह्नः-मु॰2—17:01-17:52; सायाह्नः-मु॰3—17:52-18:43
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:27-05:12; मध्यरात्रिः—23:13-01:28

  • राहुकालः—09:09-10:45; यमघण्टः—13:56-15:32; गुलिककालः—05:57-07:33

  • शूलम्—प्राची (►09:22); परिहारः–दधि

उत्सवाः

  • झांसीराज्ञी लक्ष्मी हता #१६४, वैधृति-श्राद्धम्

झांसीराज्ञी लक्ष्मी हता #१६४

Event occured on 1858-06-18 (gregorian).

On 17 June in Kotah-ki-Serai near the Phool Bagh of Gwalior, a squadron of the 8th (King’s Royal Irish) Hussars, under Captain Heneage, fought the large Indian force commanded by Rani Lakshmibai, who was trying to leave the area. The 8th Hussars charged into the Indian force, slaughtering 5,000 Indian soldiers, including any Indian “over the age of 16”. They took two guns and continued the charge right through the Phool Bagh encampment. In this engagement, according to an eyewitness account, Rani Lakshmibai put on a sowar’s uniform and attacked one of the hussars; she was unhorsed and also wounded, probably by his sabre. Shortly afterwards, as she sat bleeding by the roadside, she recognised the soldier and fired at him with a pistol, whereupon he “dispatched the young lady with his carbine”.

Details

वैधृति-श्राद्धम्

Observed on every occurrence of Vaidhr̥tiḥ yoga (Aparāhṇaḥ/vyaapti).

Vaidhrti Shraddha day.

Details