2022-06-21

ज्यैष्ठः-03-23 , मीनः-उत्तरप्रोष्ठपदा🌛🌌 , मिथुनम्-मृगशीर्षम्-03-07🌞🌌 , शुचिः-04-01🌞🪐 , मङ्गलः

  • Indian civil date: 1944-03-31, Islamic: 1443-11-21 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-अष्टमी►20:31; कृष्ण-नवमी►
  • 🌌🌛नक्षत्रम् — उत्तरप्रोष्ठपदा►29:01*; रेवती► (मीनः)
  • 🌌🌞सौर-नक्षत्रम् — मृगशीर्षम्►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — आयुष्मान्►06:37; सौभाग्यः►29:27*; शोभनः►
  • २|🌛-🌞|करणम् — बालवः►08:40; कौलवः►20:31; तैतिलः►
  • 🌌🌛- चन्द्राष्टम-राशिः—सिंहः
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (69.78° → 70.01°), गुरुः (83.17° → 84.01°), बुधः (22.43° → 22.15°), शनैश्चरः (124.61° → 125.59°), शुक्रः (32.04° → 31.80°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:44🌇
  • 🌛चन्द्रास्तमयः—12:29; चन्द्रोदयः—00:48*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:09-10:45; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:08; सायाह्नः—18:44-20:08
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:22-10:13; पूर्वाह्णः-मु॰2—11:55-12:46; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:44
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:28

  • राहुकालः—15:33-17:08; यमघण्टः—09:09-10:45; गुलिककालः—12:21-13:57

  • शूलम्—उदीची (►11:04); परिहारः–क्षीरम्

उत्सवाः

  • (सायन) दक्षिणायन-पुण्यकालः, तिन्दुकाष्टमी, त्रिलोचनाष्टमी, दक्षिणायनारम्भः, पुरन्दरसन्धिः #३५७, रवि-सङ्क्रमण-पुण्यकालः, विनायकाष्टमी, शीतलाष्टमी, शुचि-मासः/दक्षिणायनम्, सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

(सायन) दक्षिणायन-पुण्यकालः

  • 05:58→14:43

Dakṣiṇāyana Punyakala.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
(स्मृतिमुक्ताफले आह्निक-काण्डे-पूर्वभागः)

Details

दक्षिणायनारम्भः

Observed on day 1 of Śuciḥ (tropical) month (Sūryōdayaḥ/puurvaviddha).

Summer solstice.

Details

पुरन्दरसन्धिः #३५७

Event occured on 1665-06-21 (gregorian). Julian date was converted to Gregorian in this reckoning.

After 5 years of war, as seige of purandar drew on, shivAjI met with jayasimha after obtaining personal assurance for his safety. Formally declaring his surrender into imperial service, he haggled till midnight. He strategically surrendered 23 forts out of 35 forst demanded (Purandar, Rudramal, Kondana, Karnala, Lohagad, Isagad, Tung, Tikona, Rohida fort, Nardurga, Mahuli, Bhandardurga, Palaskhol, Rupgad, Bakhtgad, Morabkhan, Manikgad (Raigad), Saroopgad, Sagargad, Marakgad, Ankola, Songad, and Mangad). He agreed to send his son to mughals as a mansabdAr. Much of these were part of the nizAmshAhI konkan ceded to Awrangzeb by Adil shAh but captured by shivAjI.

jayasiMha did not treacherously seize or kill shivAjI - to get continued complaiance from marAThas (as per his letter to awrangzeb). Awrangzeb confirmed the treaty in a farmAn dated 5th Sep. With this, shivAjI’s secret alliance with AdilshAhi-s was broken - and shivAjI started capturing the part of Adil shAhI territory reserved for him under the treaty.

Details

रवि-सङ्क्रमण-पुण्यकालः

  • 08:19→18:44

16 ghatikas on either side of the transition of the Sun are sacred for various observances. In addition to specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

सायन-सङ्क्रमण-दिन-अपराह्ण-पुण्यकालः

  • 12:21→18:44

When the transit of the Sun (saṅkrānti) happens in the second half of the day (aparāhṇa) and before midnight, the second half of the day is a puṇyakāla for various observances. In addition to 16 ghatikas on either side of the transition, and specific puṇyakālas like ṣaḍaśīti, viṣṇupadī etc., this is also useful, especially in cases where the other puṇyakālas are inconvenient for appropriate performance of rituals such as snāna, dāna, tarpaṇa, etc.

Details

तिन्दुकाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Start of one year vratam of monthly shiva pooja as per chaturvaga chintamani.

Details

त्रिलोचनाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

विनायकाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

शीतलाष्टमी

Observed on Kr̥ṣṇa-Aṣṭamī tithi of Jyaiṣṭhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

वन्देऽहं शीतलां देवीं रासभस्थां दिगम्बराम्।
मार्जनीकलशोपेतां शूर्पालङ्कृतमस्तकाम्॥

Details

शुचि-मासः/दक्षिणायनम्

  • 14:43→

Beginning of śuchi-māsaḥ, marked by the transit of Sun into kaṭaka-rāshī. Importantly, this also marks the beginning of dakṣiṇāyanam, and the end of uttarāyaṇam. This also marks the summer solstice. While nirayana saṅkrānti’s are widely observed, tropical saṅkrānti’s are also equally sacred, and have similar puṇyakālas associated with them.

सङ्क्रान्तिस्नानाकरणे प्रत्यवायमाह शातातपः—
सूर्यसङ्क्रमणे पुण्ये न स्नायाद्यदि मानवः।
सप्तजन्मसु रोगी स्याद् दुःखभागी च जायते॥
सङ्क्रान्त्यां यानि दत्तानि हव्यकव्यानि मानवैः।
तानि तस्य ददात्यर्कः सप्तजन्मसु निश्चितम्॥
—स्मृतिमुक्ताफले आह्निक-काण्डे पूर्वभागः

मधुश्च माधवश्च वासन्तिकावृतू
शुक्रश्च शुचिश्च ग्रैष्मावृतू
नभश्च नभस्यश्च वार्‌षिकावृतू
इषश्चोर्जश्च शारदावृतू
सहश्च सहस्यश्च हैमन्तिकावृतू
तपश्च तपस्यश्च शैशिरावृतू
—तैत्तिरीय-संहितायां ४-४-११

Details