2022-06-23

ज्यैष्ठः-03-25 , मीनः-रेवती🌛🌌 , मिथुनम्-आर्द्रा-03-09🌞🌌 , शुचिः-04-03🌞🪐 , गुरुः

  • Indian civil date: 1944-04-02, Islamic: 1443-11-23 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — कृष्ण-दशमी►21:41; कृष्ण-एकादशी►
  • 🌌🌛नक्षत्रम् — रेवती►06:12; अश्विनी► (मेषः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — अतिगण्डः►28:48*; सुकर्म►
  • २|🌛-🌞|करणम् — वणिजः►09:09; विष्टिः►21:41; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कन्या
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (31.57° → 31.33°), बुधः (21.81° → 21.41°), मङ्गलः (70.25° → 70.48°), शनैश्चरः (126.57° → 127.55°), गुरुः (84.86° → 85.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—05:58-12:21🌞️-18:45🌇
  • 🌛चन्द्रास्तमयः—14:08; चन्द्रोदयः—02:08*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—05:58-07:34; साङ्गवः—09:10-10:46; मध्याह्नः—12:21-13:57; अपराह्णः—15:33-17:09; सायाह्नः—18:45-20:09
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—05:58-06:49; प्रातः-मु॰2—06:49-07:40; साङ्गवः-मु॰2—09:23-10:14; पूर्वाह्णः-मु॰2—11:56-12:47; अपराह्णः-मु॰2—14:29-15:20; सायाह्नः-मु॰2—17:02-17:53; सायाह्नः-मु॰3—17:53-18:45
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:28-05:13; मध्यरात्रिः—23:14-01:29

  • राहुकालः—13:57-15:33; यमघण्टः—05:58-07:34; गुलिककालः—09:10-10:46

  • शूलम्—दक्षिणा (►14:29); परिहारः–तैलम्

उत्सवाः

  • बालाजी-बाजी-रावो मृतः #२६१

बालाजी-बाजी-रावो मृतः #२६१

Event occured on 1761-06-23 (gregorian).

bAlAji bAji rao, not long after pAnipaT disaster, died. Son of a great father (Bajirao-1) Father to a great son (Madhavrao-1) Brother to a great cousin (Sadashiv Rao Bhau)

Details