2022-06-29

ज्यैष्ठः-03-30 , मिथुनम्-आर्द्रा🌛🌌 , मिथुनम्-आर्द्रा-03-15🌞🌌 , शुचिः-04-09🌞🪐 , बुधः

  • Indian civil date: 1944-04-08, Islamic: 1443-11-29 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः ज्यैष्ठः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — अमावास्या►08:22; शुक्ल-प्रथमा►
  • 🌌🌛नक्षत्रम् — आर्द्रा►22:06; पुनर्वसुः► (मिथुनम्)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — वृद्धिः►08:46; ध्रुवः►
  • २|🌛-🌞|करणम् — नाग►08:22; किंस्तुघ्नः►21:36; बवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—वृश्चिकः
  • 🌞-🪐 अमूढग्रहाः - शनैश्चरः (132.50° → 133.49°), गुरुः (89.98° → 90.85°), बुधः (18.60° → 17.87°), शुक्रः (30.14° → 29.90°), मङ्गलः (71.68° → 71.93°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:35; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:58; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:21; सायाह्नः-मु॰2—17:03-17:54; सायाह्नः-मु॰3—17:54-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:15-01:30

  • राहुकालः—12:23-13:58; यमघण्टः—07:35-09:11; गुलिककालः—10:47-12:23

  • शूलम्—उदीची (►12:48); परिहारः–क्षीरम्

उत्सवाः

  • काञ्ची २५ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती आराधना #१४७५, चिदम्बरे रजत भूत वाहनम्, दर्श-स्थालीपाकः, दर्शेष्टिः, नेतोजी-शुद्धिः #३४६, पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

चिदम्बरे रजत भूत वाहनम्

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan on a bhūta vahanam.

Details

दर्शेष्टिः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

Details

काञ्ची २५ जगद्गुरु श्री-सच्चिदानन्दघनेन्द्र सरस्वती आराधना #१४७५

Observed on Śukla-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3649 (Kali era).

The noble son of Śrīkṛṣṇa of Śrīmuṣṇa by name Śivasāmbha who went round the earth thrice, became a disciple of Śrīcitrukha through initiation, and later became the head of Śrī Śārada maṭha. He (Śrī Citsukhendra), whose biography was composed by Mantha in his work titled Siddhajaya adorned the Pīṭha for twenty-one years and attained immortal state. He, the austere, Saccidānandaghana attained immortality in the form of Śivaliṅga on the first day of the bright fortnight in the month of Āṣāḍha of Prabhava year in the Śaka era 470.

श्रीमुष्णकृष्णतनयः शिवसाम्बनामा यस्त्रिः प्रदक्षिणितपुण्यमहिर्महात्मा।
श्रीचित्सुखेन्द्रयमिनः श्रितशिष्यभावः श्रीशारदामठविभुः समभूत् स शान्तः॥५२॥
यदीयवृत्तं निबबन्ध मन्थो निबन्धने सिद्धजयाभिधाने।
स विंशतिं सैकसमाः स्वपीठे निषद्य नित्यत्वम् अवाप सद्यः॥५३॥
अधिसप्ततिके चतुश्शिरस्के (४७०) सच्चिदानन्दघनः स सन् शकाब्दे।
प्रभवे प्रभवन् शुचिश्च शुच्योः प्रथमायां पृथुलिङ्गताम् अवापत्॥५४॥
—पुण्यश्लोकमञ्जरी

Details

नेतोजी-शुद्धिः #३४६

Event occured on 1676-06-29 (gregorian). Julian date was converted to Gregorian in this reckoning.

(AShADha k4) - Netaji pAlkar ghar-vApasI.

After Shivaji’s escape from Agra, Aurangzeb, as a revenge, ordered Jai Singh to arrest Netaji Palkar. Netaji Palkar was then converted to Islam. His wives were thereafter brought to Delhi and also converted for him to remarry them in the Islamic way. Taking up the name of Muhammed Kuli Khan, Netaji Palkar was appointed as garrison commander of the Kandahar fort in Afghanistan. He tried to escape but was traced and trapped at Lahore. Thereafter on the battlefields of Kandhar and Kabul, he fought for the Mughals against rebel Pathans. Thus he gained the good faith of Aurangzeb and was sent to the Deccan along with Commander Diler Khan to conquer Shivaji’s territory. Here, after 8 years, Netaji joined Shivaji’s troops and went to Raigad. He peformed the prAyashchitta-s and made hindu again.

Details

पार्वण-प्रायश्चित्तावकाशः पौर्णमास्याम्

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha).

‘पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकमुपस्पृश्य सावित्रीं प्राणायामशः सहस्रकृत्व आवर्तयेद् अप्राणायामशो वा ' इत्य् आपस्तम्बधर्मसूत्रेषु।

Details

दर्श-स्थालीपाकः

Observed on Śukla-Prathamā tithi of every (lunar) month (Pūrvāhṇaḥ/puurvaviddha). sthālīpakaḥ is an important fortnightly ritual, involving the offering of haviṣyānna to agni, with the offering being cooked on the fire itself.

Details