2022-06-30

आषाढः-04-01 , मिथुनम्-पुनर्वसुः🌛🌌 , मिथुनम्-आर्द्रा-03-16🌞🌌 , शुचिः-04-10🌞🪐 , गुरुः

  • Indian civil date: 1944-04-09, Islamic: 1443-11-30 Ḏū al-Qaʿdah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-प्रथमा►10:49; शुक्ल-द्वितीया►
  • 🌌🌛नक्षत्रम् — पुनर्वसुः►25:05*; पुष्यः► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — ध्रुवः►09:47; व्याघातः►
  • २|🌛-🌞|करणम् — बवः►10:49; बालवः►24:01*; कौलवः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - बुधः (17.87° → 17.09°), मङ्गलः (71.93° → 72.17°), शनैश्चरः (133.49° → 134.48°), शुक्रः (29.90° → 29.65°), गुरुः (90.85° → 91.71°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:00-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—06:45; चन्द्रास्तमयः—19:53

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:00-07:36; साङ्गवः—09:11-10:47; मध्याह्नः—12:23-13:59; अपराह्णः—15:34-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:00-06:51; प्रातः-मु॰2—06:51-07:42; साङ्गवः-मु॰2—09:24-10:15; पूर्वाह्णः-मु॰2—11:57-12:48; अपराह्णः-मु॰2—14:30-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:30-05:15; मध्यरात्रिः—23:16-01:30

  • राहुकालः—13:59-15:34; यमघण्टः—06:00-07:36; गुलिककालः—09:11-10:47

  • शूलम्—दक्षिणा (►14:30); परिहारः–तैलम्

उत्सवाः

  • चन्द्र-दर्शनम्, चिदम्बरे रजत ऋषभ वाहनम्, वाराही-नवरात्र-आरम्भः

चन्द्र-दर्शनम्

  • 18:46→19:53

Have darshan of Moon today, chanting the following shloka

श्वेताम्बरः श्वेतविभूषणश्च
श्वेतद्युतिर्दण्डधरो द्विबाहुः।
चन्द्रोऽमृतात्मा वरदः किरीटी
मयि प्रसादं विदधातु देवः॥

Details

चिदम्बरे रजत ऋषभ वाहनम्

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan on a silver Rishabha vahanam.

Details

वाराही-नवरात्र-आरम्भः

Observed on Śukla-Prathamā tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details