2022-07-02

आषाढः-04-03 , कर्कटः-आश्रेषा🌛🌌 , मिथुनम्-आर्द्रा-03-18🌞🌌 , शुचिः-04-12🌞🪐 , शनिः

  • Indian civil date: 1944-04-11, Islamic: 1443-12-02 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-तृतीया►15:17; शुक्ल-चतुर्थी►
  • 🌌🌛नक्षत्रम् — आश्रेषा► (कर्कटः)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — हर्षणः►11:28; वज्रम्►
  • २|🌛-🌞|करणम् — गरः►15:17; वणिजः►28:15*; विष्टिः►
  • 🌌🌛- चन्द्राष्टम-राशिः—धनुः
  • 🌞-🪐 अमूढग्रहाः - शुक्रः (29.41° → 29.17°), बुधः (16.26° → 15.38°), गुरुः (92.58° → 93.45°), शनैश्चरः (135.48° → 136.47°), मङ्गलः (72.42° → 72.67°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:23🌞️-18:46🌇
  • 🌛चन्द्रोदयः—08:25; चन्द्रास्तमयः—21:19

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:36; साङ्गवः—09:12-10:48; मध्याह्नः—12:23-13:59; अपराह्णः—15:35-17:10; सायाह्नः—18:46-20:10
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—09:12-10:48; यमघण्टः—13:59-15:35; गुलिककालः—06:01-07:36

  • शूलम्—प्राची (►09:25); परिहारः–दधि

उत्सवाः

  • चिदम्बरे कैलास वाहनम्, पुगऴ्त्तुणै नायऩार् (५४) गुरुपूजै

चिदम्बरे कैलास वाहनम्

The Brahmotsavam of Nataraja at Chidambaram happens specially around the Aani Thirumanjana festival each year, for ten days. On this day, Nataraja gives darshan on a Kailasha vahanam.

Details

पुगऴ्त्तुणै नायऩार् (५४) गुरुपूजै

Observed on Āśrēṣā nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details