2022-07-05

आषाढः-04-06 , सिंहः-पूर्वफल्गुनी🌛🌌 , मिथुनम्-आर्द्रा-03-21🌞🌌 , शुचिः-04-15🌞🪐 , मङ्गलः

  • Indian civil date: 1944-04-14, Islamic: 1443-12-05 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-षष्ठी►19:28; शुक्ल-सप्तमी►
  • 🌌🌛नक्षत्रम् — पूर्वफल्गुनी►10:28; उत्तरफल्गुनी► (कन्या)
  • 🌌🌞सौर-नक्षत्रम् — आर्द्रा►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — व्यतीपातः►12:11; वरीयान्►
  • २|🌛-🌞|करणम् — कौलवः►07:05; तैतिलः►19:28; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—कुम्भः

  • 🌞-🪐 मूढग्रहाः - बुधः (13.49° → 12.48°)
  • 🌞-🪐 अमूढग्रहाः - गुरुः (95.20° → 96.08°), मङ्गलः (73.17° → 73.42°), शुक्रः (28.68° → 28.44°), शनैश्चरः (138.47° → 139.47°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:01-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—10:50; चन्द्रास्तमयः—23:16

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:01-07:37; साङ्गवः—09:13-10:48; मध्याह्नः—12:24-13:59; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:01-06:52; प्रातः-मु॰2—06:52-07:43; साङ्गवः-मु॰2—09:25-10:16; पूर्वाह्णः-मु॰2—11:58-12:49; अपराह्णः-मु॰2—14:31-15:22; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:31-05:16; मध्यरात्रिः—23:16-01:31

  • राहुकालः—15:35-17:11; यमघण्टः—09:13-10:48; गुलिककालः—12:24-13:59

  • शूलम्—उदीची (►11:07); परिहारः–क्षीरम्

उत्सवाः

  • अमरनीति नायऩार् (६) गुरुपूजै, काञ्ची ३५ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१२८६, कुमार-षष्ठी-व्रतम्, चिदम्बरे नटराजस्य राजसभायां महाभिषेकः, नटराजर् आऩि तिरुमञ्चऩम्

अमरनीति नायऩार् (६) गुरुपूजै

Observed on Pūrvaphalgunī nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

चिदम्बरे नटराजस्य राजसभायां महाभिषेकः

मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details

काञ्ची ३५ जगद्गुरु श्री-चित्सुखेन्द्र सरस्वती आराधना #१२८६

Observed on Śukla-Ṣaṣṭhī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3838 (Kali era).

Born near the Vedāchala mountain as the son of Vimalākṣa and well-known as Suśīlakamalākṣa, after renunciation became Citsukha; having had the authority of the preceptorship of Kāñci, He lived in the caves of Sahya mountain. He, having installed/deputed Citsukhānanda Yogīndra in his place, vanished fully on the sixth day of the bright fortnight of the month of Āṣāḍha of the year Dhātu. His preceptorship was for twenty-seven years.

वेदाचलान्तिकभवो विमलाक्षनाम्नः सूनुः सुशीलकमलाक्ष इति प्रसिद्धः।
संयम्य चित्सुखतनुः श्रितकामकोटीपीठाधिपत्यविभवोऽप्यवसत् स सह्ये॥६८॥
चित्सुखानन्दयोगीन्द्रं निवेश्य निजविष्टरे।
सर्वात्मना तिरोऽधात् स धात्वाषाढाच्छषष्ठ्यहे॥६९॥
—पुण्यश्लोकमञ्जरी

Details

कुमार-षष्ठी-व्रतम्

upavāsam with only water and next day pāraṇa gives ārōgyam

आषाढ शुक्लषष्ठी तु तिथिः कौमारिला स्मृता।
कुमारमर्चयेत्तत्र पूर्वत्रोपेष्य वै दिनम्॥

Details

नटराजर् आऩि तिरुमञ्चऩम्

Observed on Uttaraphalgunī nakshatra of Mithunam (sidereal solar) month (Pradōṣaḥ/paraviddha).

कृपासमुद्रं सुमुखं त्रिनेत्रं जटाधरं पार्वति-वामभागम्।
सदाशिवं रुद्रमनन्तरूपं चिदम्बरेशं हृदि भावयामि॥
मौलौ गङ्गा-शशाङ्कौ करचरणतले शीतलाङ्गा भुजङ्गा:
वामे भागे दयार्द्रा हिमगिरिदुहिता चन्दनं सर्वगात्रे।
इत्थं शीतं प्रभूतं तव कनकसभानाथ सोढुं क्व शक्ति:
चित्ते निर्वेदतप्ते यदि भवति न ते नित्यवासो मदीये॥

Details