2022-07-08

आषाढः-04-09 , तुला-चित्रा🌛🌌 , मिथुनम्-पुनर्वसुः-03-24🌞🌌 , शुचिः-04-18🌞🪐 , शुक्रः

  • Indian civil date: 1944-04-17, Islamic: 1443-12-08 Ḏū al-Ḥijjah, 🌌🌞: सं- मिथुनम्, तं- आनि, म- मिथुनं, प- हाड़्ह, अ- आहार
  • संवत्सरः - शुभकृत्
  • वर्षसङ्ख्या 🌛- शकाब्दः 1944, विक्रमाब्दः 2079, कलियुगे 5123

  • 🪐🌞ऋतुमानम् — ग्रीष्मऋतुः दक्षिणायनम्
  • 🌌🌞सौरमानम् — ग्रीष्मऋतुः उत्तरायणम्
  • 🌛चान्द्रमानम् — ग्रीष्मऋतुः आषाढः

खचक्रस्थितिः

  • |🌞-🌛|तिथिः — शुक्ल-नवमी►18:25; शुक्ल-दशमी►
  • 🌌🌛नक्षत्रम् — चित्रा►12:11; स्वाती► (तुला)
  • 🌌🌞सौर-नक्षत्रम् — पुनर्वसुः►
    • राशि-मासः — ज्यैष्ठः►

  • 🌛+🌞योगः — शिवः►08:57; सिद्धः►
  • २|🌛-🌞|करणम् — बालवः►07:02; कौलवः►18:25; तैतिलः►29:38*; गरः►
  • 🌌🌛- चन्द्राष्टम-राशिः—मीनः

  • 🌞-🪐 मूढग्रहाः - बुधः (10.34° → 9.22°)
  • 🌞-🪐 अमूढग्रहाः - मङ्गलः (73.94° → 74.19°), शनैश्चरः (141.47° → 142.48°), शुक्रः (27.95° → 27.70°), गुरुः (97.85° → 98.74°)

दिनमान-कालविभागाः

  • 🌅सूर्योदयः—06:02-12:24🌞️-18:46🌇
  • 🌛चन्द्रोदयः—13:23; चन्द्रास्तमयः—01:23*

  • 🌞⚝भट्टभास्कर-मते वीर्यवन्तः— प्रातः—06:02-07:38; साङ्गवः—09:13-10:49; मध्याह्नः—12:24-14:00; अपराह्णः—15:35-17:11; सायाह्नः—18:46-20:11
  • 🌞⚝सायण-मते वीर्यवन्तः— प्रातः-मु॰1—06:02-06:53; प्रातः-मु॰2—06:53-07:44; साङ्गवः-मु॰2—09:26-10:17; पूर्वाह्णः-मु॰2—11:59-12:50; अपराह्णः-मु॰2—14:32-15:23; सायाह्नः-मु॰2—17:04-17:55; सायाह्नः-मु॰3—17:55-18:46
  • 🌞कालान्तरम्— ब्राह्मं मुहूर्तम्—04:32-05:17; मध्यरात्रिः—23:17-01:32

  • राहुकालः—10:49-12:24; यमघण्टः—15:35-17:11; गुलिककालः—07:38-09:13

  • शूलम्—प्रतीची (►11:08); परिहारः–गुडम्

उत्सवाः

  • उपेन्द्र-नवमी, ऐन्द्री-दुर्गा-पूजा, काञ्ची १२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती आराधना #१७८८, बामाशाहो जातः #४७५, वाराही-नवरात्र-समापनम्, सुदर्शन-जयन्ती

ऐन्द्री-दुर्गा-पूजा

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

बामाशाहो जातः #४७५

Event occured on 1547-07-08 (gregorian). Julian date was converted to Gregorian in this reckoning.

Event occured on 1547-07-08 (gregorian). Julian date was converted to Gregorian in this reckoning. Bhama Shah, a vaishya, was a great general, adviser, minister of Mewar, who was later promoted to post of Prime Minister of Mewar by Maharana Pratap, to whom he served as close aide and confidante. He along with his younger brother Tarachand fought in several battles for Mewar.

After Maharana Pratap was defeated by Akbar in the Battle of Haldighati, had no funds at all to carry on the fight, and his family was close to starvation. At this point, Bhama shah and his brother Tarachand, presented their wealth to maharana Pratap, who was overwhelmed.

Details

काञ्ची १२ जगद्गुरु श्री-चन्द्रशेखरेन्द्र सरस्वती आराधना #१७८८

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Aparāhṇaḥ/vyaapti). The event occurred in 3336 (Kali era).

Initiated by Śrī Cidghanendra, the preceptor Śrī Chandraśekhara, having adorned the Kāmakoṭi Pīṭha for sixty-three years, then having initiated/ imparted on e named Saccidghana, vanished with form in the midst of disciples. He attained his exalted Supreme state on the ninth day of the bright fortnight in the month of Āṣāḍha of the year Ānanda.

श्रीचिद्घनेन्द्रनियतः शरदस्त्रिषष्टिं श्रीकामकोटिम् अभिमण्ड्य ततश्च कञ्चित्।
सच्चिद्घनाख्यम् अनुशिष्य वृतोऽपि शिष्यैः श्रीचन्द्रशेखरगुरुः सवपुस्तिरोऽधात्॥२३॥
आनन्दमयम् आनन्दे आषाढ्याषाढपूर्वके।
नवम्याम् अनवम्यं स्वं पदम् आपत् परात्परम्॥२४॥
—पुण्यश्लोकमञ्जरी

Details

सुदर्शन-जयन्ती

Observed on Citrā nakshatra of Mithunam (sidereal solar) month (Prātaḥ/paraviddha).

Details

उपेन्द्र-नवमी

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details

वाराही-नवरात्र-समापनम्

Observed on Śukla-Navamī tithi of Āṣāḍhaḥ (lunar) month (Sūryōdayaḥ/puurvaviddha).

Details